SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ दीपिका अJिNOR पत्ते वसंतमासे, रिद्धिं पावंति सयलवणराई । जन्न करीरे पत्तं, ता किं दोषो वसन्तस्स ? ॥१२॥ उत्तंगो सरलतरू, बहुफलभारेण निमिअसव्वंगो । कुज्जो फलं न पावइ ता किं दोषो तरुवरस्स?"॥१३॥ अथ मे मरणं शरणं, किं करणं विफलजीवितव्येन । तत् श्रुत्वा विललाप च, सख्यादिकसकलपरिवारः ॥ १४ ॥ यत्किं चक्रेऽस्माकं, स्वामिन्या देवतेन दुर्मतिना हा ! कुलदेव्यः क्व गता, यदुदासीनाः स्थिता युयम् ॥१५॥ इत्यादिकं प्रभूतं तथैव किल कारयन्ति कुलवृद्धाः, शान्तिकपौष्टिकमन्त्रोपयाचितादोनि कृत्यानि ॥१६॥ पृच्छति च देवज्ञान, निषेधयन्त्यपि च नाटकादीनि । अतिगाढशब्दविरचित-वचनानि निवारन्त्यपि च ॥ १७॥ राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः। कि कर्तव्यत्वेन च, मूढत्वं मन्त्रिणःप्रापुः॥१८॥ इत्येवं सन्ति । तं पि य सिद्धस्थ-तदपि सिद्धार्थराजभवनं उपरतं निवृनं मृदंगतन्त्रीतलतालैः, प्रागव्याख्यातैर्नाटकायैर्नाटकहितैर्जनैः-पात्रैः । मणुज्जं ति-मनोज्ञत्वं चारुता यस्मादत एव दीनविमनस्क विहरत्यास्ते ॥९॥ तएणं से समणे भगवं महावीरे माऊए अयमेयास्वं अन्भत्थियं पत्थियं मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ, तएणं सा तिसला खत्तियाणी हट्टतुट्ठ जाव हयहिअया एवं वयासी ॥ ९३ ॥ तएणं से इत्यादितो...........वयासीत्यन्तम् । तत्र तं तथाविधं प्रागुक्तं व्यतिकरमवधिनाऽवधार्य प्रभुश्चिन्तयति
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy