SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ For a | शृङ्गमारोप्य पातिताऽहं, परिवेष्याप्याकृष्टं भोजनभाजनं दुर्दैवेन, यहा मया किमपराद्धमस्य दैवस्यात्र भवे भवात्तरे वा। यद्वा किं करोमि क्व गच्छामि कस्याग्रे वा वदाम्यहम् । दुर्विदग्धेन दैवेन जग्धा दग्धा च पापिना ॥२॥ . किंवाऽनेन राज्येन, किंवा कृत्रिमसुखैरमीभिः, किं वा कुसुमशय्याशयनेन, चतुर्दशस्वमसूचि| तस्त्रैलोक्यपुजितं मुतरत्नं विना । रे दैव ! मयि निरापराधायां कथं वैरं वहसि ? .. धिक् संसारमसारं धिग् पर्यन्तासुखाभिमुखविषयान्, मधुलिप्तखड्गधारा-लेहनतुलितानहो ललितान् ॥३॥ यता, मया पूर्वभवे किं कृतं दुःकृतं, यतःपसुपक्खिमाणुसाणं, बालो जो वि हु विओयए पायो । सो अणवच्चो जायइ, अह जायइ तो विवजिजा ॥४॥ दुदैवत रे निघृण ! निष्करुणाकार्यसज्ज ! निर्लज्ज ! । विगतागसि मयि तत्कि, निष्कारणवैरितां वहसि ॥५॥ यद्वालमनृतदैवो-पलम्मनैरेवमुन्मना देवी । दृष्टा शिष्टेन सखीजनेन तत्कारणं पृष्टा ॥६॥ मोवाच साश्रुलोचनरचना, निःश्वासकलितवचनेन । किं मन्दभागधेया, वदामि यज्जीवितं मेऽगाव ॥७॥ सरव्यो जगुरथ रे सखि ! शान्तममङ्गलमशेषमन्यदिह । गर्भस्य तेऽस्ति कुशलं, नवेति वद कोविदे सपदि ॥८॥ सा मोचे गर्भस्य च, कुशले किमकुशलमस्ति मे सख्यः । इत्याद्युक्त्वा मूर्छा-मापन्ना पतति भूपीठे ॥ ९॥ शीतलवातप्रभृतिभिरुपचारैर्बहुतरैः सखीभिः । सा सम्मापितचैतन्यो-त्तिष्ठति विलपति च पुनरेवम् ॥ १०॥ "गुरुए अणोरपारे, रयणनिहाणे असायरे पत्तो । छिद्दघडो न भरिज्जइ ता किं दोषो जलनिहिस्स ?॥११॥ Wign Wari Wal २३
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy