SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ एयाणुरुवं गुण्णं गुणनिष्फन्नं नामधिज्जं करिस्सामो वद्धमाणु त्ति ॥ ९॥ जप्पभिइमित्यादितो.........वद्धमाणु ति यावत् । तत्र गुण्णं त्ति गुणेभ्यः आगतं गौणं, गौणशब्दोऽप्राधान्येऽप्यस्तीत्याह-गुणनिष्पन्न-प्रधानं नामैव नामधेयं ॥९॥ 'तएणं समणे भगवं महावीरे माउअणुकंपणट्ठाए निचले निफंदे निरयणे अल्लीणपल्लीणगुत्ते यावि होत्था ॥ ९१ ॥ तएणमित्यादितो.........होत्थेत्यन्तम् । तत्र मातुरनुकम्पनार्थ कृपया, मातरि वाऽनुकम्पा भक्तिस्तदथै, मयि सन्दमाने मा मातुः कष्टंभूयादिति, मातरि वा भक्तिरन्येषां विधेयतया दर्शिता भवत्विति, निश्चलचलनाभावात, निस्पन्दः-किंचिचलनस्याप्यभावादतएव निरेजनो-निष्कम्पः, अत एव आ-इषल्लीनोऽङ्गसंयमनात्, प्रकर्षेण लीनः उपाङ्गसंयमनात्, अतएव गुप्तः-परिस्पन्दनाभावात्, अनोत्प्रेक्षा "एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वनिव,ध्यानं किश्चिदगोचरं विरचयत्येकः परब्रह्मणे.. किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रुष कामविनिग्रहाय जननीकुक्षावसौ वः श्रिये ॥१॥ ततो विशेषणकर्मधारयः, चापीति समुचये ॥९१॥ तएणं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पज्जित्था । हडे मे से
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy