________________
कल्प
रूवे अन्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ ८९ ॥
जं रयणिमित्यादितः...... समुप्पजित्येत्यन्तम् । तत्र, हिरण्यं रूप्यमघटितस्वर्णमित्यन्ये सुवर्णघटितं । धनं गणिमादि चतुर्द्धा, तत्र " गणिमं जाइफलपुप्फफलाई । धरिमं तु कुंकुमगुडाई । मिज्जं चोपलोणा । रयणवत्थाई परिच्छेजं" ॥ १ ॥ धान्यं चतुर्विंशतिधा यवशाल्यादि, राज्यं - सप्ताङ्ग, राष्ट्रदेशः, बलं चतुरङ्ग, वाहनं - वेसरादि, कोशो-भाण्डागारं कोष्ठागारं - धान्यगृह, पुरान्तःपुरे प्रसिद्धे, जनपदो लोकः । जसवाएणं ति यशोवादः - साधुवादः पुनर्विपुलं धनं गवांदि, कनकं घटिताघटितरूपं, रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्ताद्याः, मौक्तिकानि-शुक्त्याकाशादिप्रभवाणि, शङ्खा-दक्षिणा वर्त्ताः, शिला - राजपट्टादिकाः, प्रवालानि - विद्रुमाः, रक्तरत्नानि - पद्मरागाः, आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहस्तेन, एतेन किमुक्तं भवतीत्याह- सद्विद्यमानं नत्विन्द्रजालसदृशं यत्सारस्वापतेयं-प्रधानद्रव्यं तेन । प्रीतिर्मानसी स्वेच्छा, सत्कारो - वस्त्रादिभिर्जनकृतस्ततो द्वन्द्वस्तत्समुदयस्तेन । शेषं स्पष्टं ॥ ९९ ॥ जप्पभिर्इं च णं अम्हं एस दारए कुच्छिसि गव्भत्ताए वक्कंते तप्पभिईं च णं अम्हे हिरण्णेणं वड्ढामो, सुवण्णेणं वद्वामो, धणेणं जाव संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवढामो, तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स
प्रदीपिका
५९