SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कल्प रूवे अन्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ ८९ ॥ जं रयणिमित्यादितः...... समुप्पजित्येत्यन्तम् । तत्र, हिरण्यं रूप्यमघटितस्वर्णमित्यन्ये सुवर्णघटितं । धनं गणिमादि चतुर्द्धा, तत्र " गणिमं जाइफलपुप्फफलाई । धरिमं तु कुंकुमगुडाई । मिज्जं चोपलोणा । रयणवत्थाई परिच्छेजं" ॥ १ ॥ धान्यं चतुर्विंशतिधा यवशाल्यादि, राज्यं - सप्ताङ्ग, राष्ट्रदेशः, बलं चतुरङ्ग, वाहनं - वेसरादि, कोशो-भाण्डागारं कोष्ठागारं - धान्यगृह, पुरान्तःपुरे प्रसिद्धे, जनपदो लोकः । जसवाएणं ति यशोवादः - साधुवादः पुनर्विपुलं धनं गवांदि, कनकं घटिताघटितरूपं, रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्ताद्याः, मौक्तिकानि-शुक्त्याकाशादिप्रभवाणि, शङ्खा-दक्षिणा वर्त्ताः, शिला - राजपट्टादिकाः, प्रवालानि - विद्रुमाः, रक्तरत्नानि - पद्मरागाः, आदिशब्दाद्वस्त्रकम्बलादिपरिग्रहस्तेन, एतेन किमुक्तं भवतीत्याह- सद्विद्यमानं नत्विन्द्रजालसदृशं यत्सारस्वापतेयं-प्रधानद्रव्यं तेन । प्रीतिर्मानसी स्वेच्छा, सत्कारो - वस्त्रादिभिर्जनकृतस्ततो द्वन्द्वस्तत्समुदयस्तेन । शेषं स्पष्टं ॥ ९९ ॥ जप्पभिर्इं च णं अम्हं एस दारए कुच्छिसि गव्भत्ताए वक्कंते तप्पभिईं च णं अम्हे हिरण्णेणं वड्ढामो, सुवण्णेणं वद्वामो, धणेणं जाव संतसारसावइज्जेणं पीइसक्कारेणं अईव अईव अभिवढामो, तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स प्रदीपिका ५९
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy