SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ चतुर देवकुलादिः, महापथो राजमार्गः, ग्रामस्थानानि-शून्यप्रामा, नगरस्थानानि-नगरोदसितभुवः, ग्रामनिर्द्धमनानि-ग्रामजलनिर्गमाः खालमिति प्रसिद्धाः, एवं नगरनिईमनानि, आपणा-हटाः, देवकुलानि-यक्षादिगृहाणि, सभा-जनोपवेशस्थानानि,प्रपाः-पानीयशालाः, आरामा:-लतागृहादिक्रीडास्था| नोपेताः,उद्यानानि-येषु सच्छायपुष्पफलवृक्षेषु उद्यानिकया गम्यते, वनानि-एकजातीयवृक्षाणि,वनखण्डा| नि-अनेकजात्युत्तमवृक्षाणि,श्मशानं, शून्यागारं-शून्यगृहं, गिरिकन्दरा-गुहा, शान्तिगृहाः-शान्तिकस्था| नानि । संधि त्ति पाठे तु सन्धिगृह-भित्त्योरन्तराले प्रछन्नस्थानं, शैलगृहं-पर्वतमुत्कीर्य यत्कृतं,उपस्थानगृह-आस्थानमण्डपः, भवनगृहाः-कुटुम्बिकवसनस्थानानि ततः श्मशानादीनां द्वन्दः । संनिखित्ताई ति सम्यग् निक्षिप्तानि । साहरंति त्ति-प्रवेशयन्ति ॥ ८८॥ . जं स्यणिं च ण समणे भगवं महावीरे नायकुलंसि साहरिए तं स्यणि च णं नायकुलं हिरण्णेणं वड्डित्था, सुवण्णेणं वड्डित्था, धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कुट्ठागारणं पुरेणं अंतेउरणं जणवएणं जसवाएणं वाड्डित्था, विपुलधण-कणग-रयण-मणि-मोतिय-संख-सिल-प्पवाल-रत्तरयण-माईएणं संतसारसावइज्जणं पीइसक्कारसमुदएणं, अईव अईव अभिवड्डित्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेया
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy