________________
चतुर देवकुलादिः, महापथो राजमार्गः, ग्रामस्थानानि-शून्यप्रामा, नगरस्थानानि-नगरोदसितभुवः, ग्रामनिर्द्धमनानि-ग्रामजलनिर्गमाः खालमिति प्रसिद्धाः, एवं नगरनिईमनानि, आपणा-हटाः, देवकुलानि-यक्षादिगृहाणि, सभा-जनोपवेशस्थानानि,प्रपाः-पानीयशालाः, आरामा:-लतागृहादिक्रीडास्था| नोपेताः,उद्यानानि-येषु सच्छायपुष्पफलवृक्षेषु उद्यानिकया गम्यते, वनानि-एकजातीयवृक्षाणि,वनखण्डा| नि-अनेकजात्युत्तमवृक्षाणि,श्मशानं, शून्यागारं-शून्यगृहं, गिरिकन्दरा-गुहा, शान्तिगृहाः-शान्तिकस्था| नानि । संधि त्ति पाठे तु सन्धिगृह-भित्त्योरन्तराले प्रछन्नस्थानं, शैलगृहं-पर्वतमुत्कीर्य यत्कृतं,उपस्थानगृह-आस्थानमण्डपः, भवनगृहाः-कुटुम्बिकवसनस्थानानि ततः श्मशानादीनां द्वन्दः । संनिखित्ताई ति सम्यग् निक्षिप्तानि । साहरंति त्ति-प्रवेशयन्ति ॥ ८८॥ . जं स्यणिं च ण समणे भगवं महावीरे नायकुलंसि साहरिए तं स्यणि च णं नायकुलं हिरण्णेणं वड्डित्था, सुवण्णेणं वड्डित्था, धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कुट्ठागारणं पुरेणं अंतेउरणं जणवएणं जसवाएणं वाड्डित्था, विपुलधण-कणग-रयण-मणि-मोतिय-संख-सिल-प्पवाल-रत्तरयण-माईएणं संतसारसावइज्जणं पीइसक्कारसमुदएणं, अईव अईव अभिवड्डित्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेया