________________
तएणं सा तिसला एयमढें सोचा निसम्म हट्टतुट्ठ जाव हयहियया करयल जाव ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता ॥८६॥ सिद्धत्थेणं रन्ना अन्भणुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भदासणाओ अब्भुढेइ, अब्भुद्वित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ उवागच्छित्ता सयं भवणं अणुप्पविट्ठा ॥ ८७॥
तएणमित्यादित......अणुपविटेति यावत् । पञ्चसूत्री स्पष्टा ८३-८४-८५-८६-८७ ॥ जप्पमिइं च णं समणे भगवं महावीरे तसि रायकुलंसि साहरिए, तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्वयणेणं से जाइं इमाई पुरा पोराणाई महानिहाणाई भवंति, तं जहा-पहीणसामियाई, पहीणसेउयाई, पहीणगोत्तागाराई, उच्छिन्नसामियाई उच्छिन्नसेउयाई, उच्छिन्नगुत्तागाराई, गामा-गर-नगर-खेड-कब्बड-मडंब-दोणमुह-पट्टणा-सम-संबाहसन्निवेसेसु, सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा, महापहेसु वा, गामट्ठाणेसु वा, नगरहाणेसु वा, गामनिद्धमणेसु वा, नगरनिद्धमणेसु वा,