________________
कल्प
वयह त्ति कट्ठ ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता ते सुविणलक्खणपाढए विउलेणं असणेणं पदीपिका पुष्फ-वत्थ गंध-मल्लालंकारेणं सकारई, सम्माणेइ, सकारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ दलइत्ता पडिविसज्जेइ ॥ ८२॥ ___ एवमेयमित्यादितः.........पडिविसज्जेईत्यन्तम् । तत्र तान् स्वप्नलक्षणपाठकान् विपुलेनाश- IAS नेन-शाल्यादिना पुष्पाण्यग्रथितानि, गंधा-वासाः, माल्यानि-प्रथितपुष्पाणि, अलङ्कारो-मुकुटादिस्तेषां समाहारबन्दस्तेन सत्कारयति-प्रवरवस्त्रादिना । सन्मानयति-तथाविधवचनादिप्रति|| पत्या। जीविकाईमाजन्मनिर्वाहयोग्यं शेष सुगम ॥ ८२॥ | तएणं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुटेइ, अब्भुट्टित्ता जेणेव तिसला खत्तियाणी
जवणियंतरिया तेणेव उवाग्गच्छइ, उवागच्छित्ता तिसलं खत्तियाणिं एवं वयासी ॥ ८३ ॥ एवं खलु देवाणुप्पिए ! सुविणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एगं महासुमिणं पासित्ता णं पडिबुझंति ॥ ८४ ॥ इमे अ णं तुमे देवाणुप्पिए ! चउद्दस महासुमिणा दिट्ठा, तं उरालाणं तुमे जाव जिणे वा तेलुकनायगे धम्मवरचाउरंतचकवट्टी ॥ ८५॥