________________
से वि य णं इत्यादितः.........चक्कवटीत्यन्तम् । तत्र जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्त चक्रवर्ती । तत्र चतुर्दशस्वप्नानां पृथक फलं त्वेवं-'गजेन विश्वशौण्डीरो, धर्मे धूयों वृषेण | तु । सिंहेन निर्भयः सूरः श्रिया विश्वश्रियाश्चितः ॥१॥ सजा मूर्धापरि सतां, शशिना नयनामृतं ।। सूर्येण तमसा हर्ता, कुलोत्तसो ध्वजेन तु ॥२॥ कुंभेन गुणसंपूर्णः, सरसा विश्वतापहृत् । वार्डिनाधिक | गम्भीरो, विमानेन सुराश्रितः ॥३॥ महार्हो रत्नपुजेन, दीप्तो निघूमवह्निना । चतुर्दशरज्जुलो| कस्वामी भावी तवाङ्गजः ॥४॥७९॥
तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठि-दीहाउकलाण-मंगल-कारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा ॥ ८॥ तए णं सिद्धत्थे राया तेंसि सुविणलक्खणपाढगाणं अंतिए एयमढे सोचा निसम्म हट्टतुट्ठ जाव हियए करयल जाव ते सुविणलक्खणपाढए एवं वयासी ॥ ८१॥
तं उरालाणमित्यादितो.........वयासीत्यन्तम । सूत्रद्वयं प्राग्वत् ॥ ८० ॥ ८१॥ एवमेयं देवाणुप्पिया! तहमेयं देवाणुप्पिया! अवितहमेयं देवाणुप्पिया ! इच्छियमेयं देवाणुप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाणुप्पिया ! सच्चे णं एसमटे से जहेयं तुब्भे