SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कल्प- प्रदीपिका रासिं वा रयणरासिं वा वयररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहह, दुरूदमिति अप्पाणं मन्नइ तक्खणमेव बुज्मइ तेणेव भग्गहणेणं जाव अंतं करेइ । इत्थी वा पुरिसो वा एग महंत रययरासिं वा, तउअरासिं वा, तंवरासिं वा, सीसगरासिं वा पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढं अप्पाणं मन्नड़ तक्खणमेव बुज्झइ दुच्चेणं भवग्गहणेण सिझइ बुझइ जाव अंतं करेइ । इत्थी वा पुरिसो वा जाव सुविणते एगं महंतं भवणं सव्वरयणमयं पासमाणे पासइ, अणुपविसमाणे अणुपविसइ, अणुपविलु अप्पाणं मन्नइ, तक्खणमेव बुज्झइ तेणेव भवग्गहणेणं जाव अंतं करेइ (भ ५८१) ॥७२॥ एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा, तीसं महासुमिणा, बावत्तरि सव्वसुमिणा दिट्ठा । तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा, चक्कवट्टिमायरो वा, अरहंतंसि वा, चक्कहरंसि वा, गम्भं ४०० वक्कममाणंसि एएसिं तीसाए महासुमिणाणं इमे चउ- 1 दस महासुमिणे पासित्ताणं पडिबुझंति ॥ ७३ ॥ एवं खलु इत्यादित.........पडिबुझंतीत्यन्तम् । तत्र सुमिणत्ति-सामान्यफला महासुमिणत्ति| महाफलाः गर्भ व्युत्क्रामति उत्पद्यमाने ॥ ७ ॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy