SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तं जहा-गयवसहगाहा ॥ ७४ ॥ वासुदेवमायरो वा वासुदेवंसि गम्भं वकममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ता णं पडिबुझंति ॥ ७५ ॥ बलदेवमायरो वा बलदेवंसि गम्भं वकममाणसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति ॥ ७६ ॥ मंडलियमायरो वा मंडलियंसि गम्भं वकममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरं एगं महासुमिणं पासित्ताणं पडिबुझंति ॥ ७७॥ तं जहेत्यादितो........पडिबुज्झतीत्यन्तम् । सूत्रचतुष्टयी स्पष्टा ।। ७४ । ७५ । ७६ । ७७ ॥ इमे य णं देवाणुप्पिया ! तिसलाए खत्तिआणीए चउद्दस महासुमिणा दिट्ठा । तं उराला णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिठ्ठा, जाव मंगलकारगाणं देवाणुa प्पिया ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिया ! भोग
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy