________________
दीपिका
सिद्धत्थं खतियं एवं वयासी ॥ ७२ ॥
तए ण ते इत्यादितो..........एवं वयासीत्यन्तम् । तत्र सञ्चालेति संलावेंति त्ति चोभयोरपि पाठे संवादयन्ति पर्यालोचयन्ति इत्यर्थः । लब्धार्थाः-स्वतः गृहीतार्थाः पराभिप्रायग्रहणात् । पृष्टार्थाः | संशये सति परस्परतः। तत एव विनिश्चितार्थाः अत एव चाभिगतार्थाः-सामस्त्येन ज्ञातार्थाः। | सिद्धार्थस्य राज्ञः पुरः स्वप्नशास्त्राण्युच्चरन्त उच्चरन्त एवं वदन्ति, तत्र स्वप्नशास्त्राण्येवं यथा| अनुभूतः१श्रुतोरदृष्टः३प्रकृतेश्च विकारजःस्वभावतः समुद्भूत५श्चिन्तासन्ततिसम्भवः६ ॥१॥ | देवताद्युपदेशोत्थः ७धर्मकर्मप्रभावजः ८। पापोद्रेकसमुत्थश्च ९ स्वप्नः स्यान्नवधा नृणां॥२॥युग्मं | प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि च । दृष्टो निरर्थकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरैः ॥ ३॥ | रात्रेश्चतुषु यामेषु, दृष्टः स्वप्नः फलप्रदः। मासैादशभिः षड्भि-स्त्रिभिरेकेन च क्रमात् ॥४॥
निशान्त्यघटिकायुग्मे, दशाहात् फलति ध्रुवम् । दृष्टः सूर्योदये स्वप्नः, सद्यः फलति निश्चलम्॥५॥ all मालास्वप्नोऽह्नि दृष्टश्च, तथाधिव्याधिसम्भवः । मलमूत्रादिपीडोत्थः स्वप्नः सर्वो निरर्थकः ॥६॥
धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्रार्थितमर्थ स्वप्नः प्रसाधयति॥७॥ न श्राव्यः कुस्वप्नो, गुर्वादेस्तदितरः पुनः श्राव्यः। योग्यश्राव्याभावे,गोरपि कर्णे प्रविश्य वदेत्॥