________________
रिक्तपाणिर्न पश्येच्च, राजानं दैवतं गुरुम् , निमित्तज्ञं विशेषेण फलेन फलमादिशेत् ॥१॥
शेषं सुगम ॥ ६९॥ एवं खलु देवाणुप्पिआ ! अज्ज तिसला खत्तिआणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणी ओहरिमाणी इमे एयाख्वे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥७०॥ एवं खलु इत्यादितो..........पडिबुद्धेत्यन्तम् । स्पष्टं ॥ ७० ॥ तं जहा-गयवसह' गाहा तं एएसिं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ ७१ ॥
तंजरेत्यादितो..........भविस्सईत्यन्तम् सुगम ॥ ७१ ॥ तए ण ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमढं सोचा निसम्म हतुट्ठ जाव हयहियया ते सुमिणे ओगिण्हति ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेण सद्धिं संचालेंति, संचालित्ता तसिं सुमिणाणं लद्धय गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अहिगयट्ठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा
।