SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ कल्प सेवार्थमाययो। मन्त्रिणा परीक्षार्थ शय्यैका शयनाय प्रेषिते चान्योन्यं विवदमानाः मध्ये मुक्त्वा | प्रदीपिका सुप्ताः । प्रातस्तव्यतिकरं ज्ञात्वा राज्ञा निर्भय॑ निष्कासिताः ॥ ६७॥ [इति तृतीयं व्याख्यानं ] [अथ चतुर्थं व्याख्यानं] तएणं ते सुविणलक्खणपाढगा सिद्धत्थेण स्ना वंदिअपूइअसक्कारिअसम्माणिआ समाणा पत्ते पत्ते पुन्वन्नत्थेसु भद्दासणेसु निसीयंति ॥ ६८॥ ___तएणं ते इत्यादितो...........निसीयन्तीत्यन्तम् । तत्र वन्दिताः-सद्गुणोत्कीर्तनेन, पूजिता:-पुष्पफलवस्त्राभरणादिना, सत्कारिताः-अभ्युत्थानादिना, सन्मानिता-आसनदानादिना । समाण स्तिसन्तः, पूर्वन्यस्तेषु भद्रासनेषु ॥ ६८॥ तएणं सिद्धित्थे खत्तिए तिसलं खत्तियाणिं जवणियंतरियं ठावेइ, वित्ता पुष्फफलपडिपु. ण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥ ६९ ॥ ___तएणमित्यादितो...........वयासीत्यन्तम् । तत्र पुष्पफलैः-सहस्रपत्रनालिकेरादिभिः प्रतिपूर्णी IN | हस्तौ यस्य, यतः
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy