SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ गच्छित्ता भवणवरवडिंसंगपडिदुवारे एगओ मिलंति, मिलित्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवाग्गच्छंति, उवागच्छित्ता करयलपरिग्गहिअंजाव कट्ट सिद्धत्थं खत्तियं विजएणं वदावेति ॥ ६७ ॥ तएणं ते इत्यादितो....... ...वद्धाति इत्यन्तत् । तत्र व्यानानन्तरं कृतं बलिकर्म स्वगृहे देवानां यः, कृतानि कौतुकानि-मपीतिलकादीनि मङ्गलानि तु सिद्धार्थकदधिदूर्वाक्षतादीनि तान्येव प्रायश्चित्तानि दुःस्वप्नादिविध्वंसार्थमवश्यकरणीयत्वाचैस्ते । शुद्धात्मनः स्नानशुचोकताङ्गाः वेसाइंति-वेषे साधूनि R वेष्याणि यहा शुद्धानिच तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि च मंगल्यानि-मले साधूनि वस्त्राणि, प्रवराणि परिहितानि-निवसितानि, अल्पैः स्तोकैः महाधुर्वहुमूल्यैराभरणैरलंकृतशरीराः। सिद्धार्थकाः-सर्षपाः, हरितालिका-दूर्वा कृता मङ्गलार्थ मूईनि यैः । स्वकेभ्यः स्वकेभ्यः आत्मीयेभ्यः । आत्मीयेभ्यः इत्यर्थः । भवनवरेषु-सौधेष्ववतंसक इव-शेखरक इव भवनवरावतंसकस्तस्य प्रतिबारेमूलबारे-समीपद्वारे । एगओ मिलंति त्ति समुदायीभूय सम्मतीभवन्ति न पुनरसंबद्धाः । यतःयत्र सर्वेऽपि नेतारः, सर्वे पण्डितमानिनः। सर्वे महत्वमिच्छन्ति, तवृन्दमवसदिति ॥१॥ राज्ञो-मन्त्रिपरीक्षितशय्यैकशाय्यवलगकपञ्चशतीवत्। तद्यथा-कस्यचिद्राज्ञोऽसंबद्धभटपञ्चशती १९
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy