________________
प्रदीपिका
पठन्ति वा तयोर्वा पारगा ये ते अनेन पाठवयं व्याख्यात-धारए पाठए पारए इति । हतुवृत्ति यावत्क- रणात्...........चित्तमाणंदिआ इत्यादि दृश्यम् । करयलत्ति यावत्करणात्...........परिग्गहिअमित्यादि..........एवं देवो तहत्ति अणाए विणएणं वयणं पडिसुणति ति प्रतिशृण्वन्ति अभ्युपगच्छन्ति | शेषं प्राग्वत् ॥ ६ ॥
सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडग्गाम नगरं मज्झं मझेणं जेणेव सुविणलक्खणपाढगाणं गेहाइं तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्खणपाढए सद्दावेति ॥ ६६ ॥
सिद्धत्थस्सेत्यादितः..........सहावेंति इत्यन्तम् । सुगम ॥६६॥ तएणं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तिअस्स कोडंबिअपुरिसेहिं सदाविया समाणा हट्टतुट्ठ जाव हयहियया पहाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता सुद्धपावेसाई मंगलाई वत्थाई पवराई परिहिआ अप्पमहग्घाभरणालंकियसरीरा सिद्धत्थयहरिआलिया कयमंगलमुद्धाणा सएहिं सएहिं गेहेहितो निग्गच्छंति, निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मझं मझेणं जेणेव सिद्धत्थस्स रनो भवणवस्खडिंसगपडिदुवारे तेणेव उवागच्छंति, उवा.