________________
सिद्धार्थकः प्रधानो मङ्गलार्थमुपचार:-पूजा येषु 'प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः। दूरं-विप्रकृष्टं सामन्त-समीपम् तयोरभावे नाऽतिदूरे नातिसमीपे इत्यर्थः यवनिकामाञ्छायतीति सम्बन्धः। नानामणिरत्न मण्डिता, अधिकं प्रेक्षणीयाम् , महर्चा चाऽसौ वरे पत्तने-वस्त्रोत्पत्तिस्थाने उद्गता च व्युता वरपहनादा-प्रधानवेष्टनकादुद्गता-निर्गता, सूक्ष्मपट्टसूत्रमयो भक्तिशतचित्रस्नानलातको यस्यां, इहामृगादि प्राग्वत् । आस्थानशालायां अभ्यन्तरभागतिनीम् यवनिकाम्-काण्डपटीम आकर्षयत्यायताम् कारयतीत्यर्थः । नाणा प्राग्वत् । आस्तरकेण प्रतीतेन मृदुमसूरकेन चावस्तृतम् , श्वेतवस्त्रेण प्रत्यवस्तृतम्-उपर्याच्छादितम् सुमृदुकम्-कोमलमतएवाङ्गस्य सुखः-सुखकारी स्पर्शो यस्य । विशिष्टं शोभनम् ॥ ६४॥ खिप्पामेव भो देवाणुप्पिया ! अढंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह, नएणं ते कोडंबियपुरिसा सिद्धत्थेणं रना एवं वुत्ता समाणा हट्ठतुट्ठ जाव हियया करयल जाव पडिसुणंति पाडसुणित्ता ॥ ६५ ॥ खिप्पामेवेत्यादितः...........पडिसुणित्तेत्यन्तम् । अष्टाङ्गमष्टावयवम्अङ्गं स्वप्नं स्वरं चैव भौमं व्यञ्जनलक्षणे, उत्पादमंतरिक्षं च निमत्तं स्मृतमष्टधा ॥१॥ इत्यङ्गायष्टधा, यन्महानिमित्तं परोक्षार्थप्रतिपत्तिकारणज्ञापकं शास्त्र तस्य यो सूत्रार्थों तो धारयन्ति