SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका अभ्यधिकराजतेजोलक्ष्म्या दीप्यमानः ॥ ६२॥ जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणंसि पुरत्थाभिमुहे निसीअइ, सीहासणंसि पुरत्थाभिमुहे निसीइत्ता ॥ ६३ ॥ - जेणेव इत्यादितो...........निसीइत्तत्यन्तम् ॥ ६३॥ अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपञ्चुत्थयाई सिद्धत्थयकयमंगलोवयाराई रयावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहिअपिच्छणिज्ज महग्यवरपट्टणुग्गयंसण्हपट्टभत्तिसयचित्तताणं ईहामिअउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं अभिंतरिअं जवणिअं अच्छावेइ, अंच्छावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थयं सेयवत्थपन्चुत्थयं सुमउयं अंगसुहफरिसगं || विसिहं तिसलाए खत्तियाणीए भद्दासणं स्यावेइ, रयावित्ता कोडंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी ॥ ६४ ॥ अप्पणो इत्यादितो.........वयासीत्यन्तम् । तत्र श्वेतवस्त्रेण प्रत्यवसृतान्याच्छादितानि । कृतः
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy