________________
प्रदीपिका
अभ्यधिकराजतेजोलक्ष्म्या दीप्यमानः ॥ ६२॥
जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणंसि पुरत्थाभिमुहे निसीअइ, सीहासणंसि पुरत्थाभिमुहे निसीइत्ता ॥ ६३ ॥ - जेणेव इत्यादितो...........निसीइत्तत्यन्तम् ॥ ६३॥
अप्पणो उत्तरपुरत्थिमे दिसीभाए अट्ठ भद्दासणाई सेयवत्थपञ्चुत्थयाई सिद्धत्थयकयमंगलोवयाराई रयावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहिअपिच्छणिज्ज महग्यवरपट्टणुग्गयंसण्हपट्टभत्तिसयचित्तताणं ईहामिअउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं अभिंतरिअं जवणिअं अच्छावेइ, अंच्छावित्ता
नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगोत्थयं सेयवत्थपन्चुत्थयं सुमउयं अंगसुहफरिसगं || विसिहं तिसलाए खत्तियाणीए भद्दासणं स्यावेइ, रयावित्ता कोडंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी ॥ ६४ ॥ अप्पणो इत्यादितो.........वयासीत्यन्तम् । तत्र श्वेतवस्त्रेण प्रत्यवसृतान्याच्छादितानि । कृतः