________________
कल्प
र्णानि येन, न धात्वन्तरमयं भूषणमस्तीत्यर्थः । कल्पितो - विन्यस्तो हारोऽष्टादशसरिकोऽर्द्धहारो - नवसरिकस्त्रिसरिकं च प्रतीतं यस्य स तथा प्रालम्बो - मुक्तामयं झुम्बनकं प्रलम्बमानो यस्य, कटिसूत्रेण कव्याभरणेन सुष्ठुकृता शोभा यस्य, ततः पदत्रयकर्मधारयः । यद्वा कल्पितहारादिभिः सुकृता शोभा यस्य, पिनद्धानि - परिहितानि ग्रैवेयकानि कण्ठकाख्य-ग्रीवाभरणानि येन, अङ्गुलीयकानि - अङ्गुल्याभरणान्युर्मिकाः ललीतानि - शोभावन्ति कचाभरणानि च पुष्पादीनि यस्य, वरकटकटिकैः प्रधानहस्ताभरण - वाह्राभरणैः स्तम्भिताविव भूजौ यस्य, अधिकरूपेण सश्रीकः - सशोभः, कुण्डलोद्योतिताननः, मुकुटदीसशिरस्कः, हारेणावस्तृतमाच्छादितं तेनैव सुष्ठुकृतरतिकं च वक्षो यस्य, मुद्रिकाः-सरत्नान्यङ्गुल्याभरणानि ताभिः पिङ्गला अङ्गुलयो यस्य, प्रलम्बेन - दीर्घेण प्रलम्बमानेन च सुकृतं पटेनोत्तरीयमुत्तरासंगो येन, नानामणिकनकरत्नैवमलानि महार्हाणि निपुणेन शिल्पिना उवियन्ति परिकर्मितानि मिसिमिसितित्ति देदीप्यमानानि विरचितानि - निर्मितानि सुश्लिष्टानि सुसन्धीनि विशिष्टान्यन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि - परिहितानि वीरवलयानि येन, किंबहुना वर्णितेनेति शेषः ।
कल्पवृक्ष इवालङ्कृतो दलादिभिर्विभूषितश्च फलादिभिः कल्पवृक्षो, राजा पुनरलंकृतो मुकुटादिभिविभूषिता वस्त्रादिभिः । सकोरिंट - कोरिण्टकः - पुष्पवृक्षजातिस्तत्पुष्पाणि मालान्तेषु शोभार्थ दीयन्ते
प्रदीपिका