________________
अणेगगणनायगदंडनायगराईसरतलवरमाइंबियकोडबियमंतिमहामंतिगणगदोवारियअमञ्चचेडपी ढमदनगरनिगमसेडिसेणावइसत्थवाहदयसंधिवालसद्धिं संपvिडे धवलमहामेहनिग्गए इव गहगणदिपंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नखई नरिंदे नखसहे नरसीहे अब्भहियरायतेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिक्खमइ पडिनिक्खमिता ॥ ६२॥
जेणे वेत्यादितो.......पडिनिक्खमित्तेत्यन्तम् । तत्र समुत्त-समुक्तेन-मुक्ताफलयुक्तेन जालेन-गवा- | | क्षेणाकुलो व्याप्तोऽभिरामश्च यः स्नानमण्डपस्तत्र, विचित्रमणिरत्नाभ्यां-कुष्टिमतलं-बद्धभूर्यत्र, पुष्पो| दक:-पुष्परसमित्रैरुदकैः,गन्धोदकैः-श्रीखंडादिरसमिः , उष्णोदकरग्निततोदकैः, शुभोदैकः-पवित्रस्थाना | नीतैः सुखोदकैर्वा नात्युप्णैः, शुद्धोदकैः-स्वभावनिर्मलैः । कथं मज्जितः ? इत्याह-तत्थत्ति-तत्र स्नावसरे | कौतुकानां रक्षादीनां शतैः कल्याणानि कायत्याकारयति कल्याणकं यत्प्रवरमज्जनं तस्यावसाने पक्ष्मला-पक्ष्म| वती अत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्तशाटिका तया लूषितमहं यस्य । अहय-अहतं| मलमूषकाद्यनुपद्रुतं, सुमहाय-बहुमूल्यं यद् दृष्यरत्न-प्रधानवस्त्रं तेन सुसंवृतः परिगतः यहा सुष्टु | संघृतं परिहितं येन । सरससुरभिगोशीर्षचन्दनेनानुलिसं गात्रं यस्य । शुचिनी-पवित्रे माला al च-पुष्पमाला वर्णकविलेपनं च-मण्डनकृस्कुङ्कुमादिविलेपनं यस्य । आविद्यानि-परिहितानि मणिसुव