SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका जेणेव मज्जणघरे तेणेव उवागच्छद, उवागच्छित्ता मज्जणघरं अणुपावसइ, अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे न्हाणमंडवंसि, नाणामणिरयणभत्तिचित्तंसि न्हाणपीढंसि सुहनिसण्णे, पुष्फोदएहि अ गंधोदएहि अ उण्होदएहि अ सुहोदएहि अ सुद्धोदएहि अ, कल्लाणकरणपवरमज्जणविहीए मज्जिए, तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हल-सुकुमालगंधकासाइअलूहिअंगे अहयसुमहग्धदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे आविद्धमणिसुवन्ने कप्पियहार-झहार-तिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे वरकडगतुडियर्थभियभूए अहियरुवसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारुत्थयसुकयरइयवच्छे मुद्दियापिंगलंगुलिए पालबपलबमाणसुकयपडउत्तरिज्जे नाणामणिरयणकणगविमलमहरिहनिउणोवचियमिसिमिसिंतविरइयसुसिलिट्ठविसिट्टलठ्ठआविद्धवीरखलए किं बहुणा ?कप्परुक्खएविव अलंकियविभूसिए नरिंदे, सकोरिटमलदामेणं छत्तणं धरिज्जमाणेणं सेअवरचामराहिं उद्धब्बमाणीहिं मंगलजयजयसद्दकयालोए
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy