________________
प्रदीपिका
जेणेव मज्जणघरे तेणेव उवागच्छद, उवागच्छित्ता मज्जणघरं अणुपावसइ, अणुपविसित्ता समुत्तजालाकुलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे न्हाणमंडवंसि, नाणामणिरयणभत्तिचित्तंसि न्हाणपीढंसि सुहनिसण्णे, पुष्फोदएहि अ गंधोदएहि अ उण्होदएहि अ सुहोदएहि अ सुद्धोदएहि अ, कल्लाणकरणपवरमज्जणविहीए मज्जिए, तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हल-सुकुमालगंधकासाइअलूहिअंगे अहयसुमहग्धदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे आविद्धमणिसुवन्ने कप्पियहार-झहार-तिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे वरकडगतुडियर्थभियभूए अहियरुवसस्सिरीए कुंडलउज्जोइआणणे मउडदित्तसिरए हारुत्थयसुकयरइयवच्छे मुद्दियापिंगलंगुलिए पालबपलबमाणसुकयपडउत्तरिज्जे नाणामणिरयणकणगविमलमहरिहनिउणोवचियमिसिमिसिंतविरइयसुसिलिट्ठविसिट्टलठ्ठआविद्धवीरखलए किं बहुणा ?कप्परुक्खएविव अलंकियविभूसिए नरिंदे, सकोरिटमलदामेणं छत्तणं धरिज्जमाणेणं सेअवरचामराहिं उद्धब्बमाणीहिं मंगलजयजयसद्दकयालोए