SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कल्प ४८ तिरेकेण आधिक्येन रेतत्ति राजमानः सन् सदृशः कमलाकरेषु-पद्मोत्पत्तिमत्सु हृदादिषु खंडानि पद्मवनानि तेषां विबोधके विकाशके उत्थिते-उगते सूरे-रवौ सहस्ररइमौ दिनकरे तेजसा ज्वलति सति तस्य च कराः किरणास्तेषां प्रहारोऽभिघातस्तेनापराद्धे विनाशिते अंधकारे पहरन्ति प्राकृतत्वात् ह्रस्वः । बालातपकुङ्कुमेन खचिते इव पिञ्जरिते इव जीवलोके शयनीयादभ्युतिष्ठति ॥ ६० ॥ सयणिज्जाओ अब्भुट्ठित्ता पायपीढाओ पच्चारुहइ, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उव - गच्छइ, उवागच्छित्ता अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायामजोग्गवग्गणवामद्दणमलजुद्धकरणेहिं संते परिस्संते, सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिज्जेहिं दीवणिज्जहिं मयणिज्जेहि बिंहणिज्जेहिं दप्पणिज्जेहिं सविंदियगायपल्हायाणिज्जेहिं अब्भंगिए समाणे, तिल्लचम्मंसि निउणेहिं पडिपुन्नपाणिपायासु कुमालकोमलतलेहिं अभंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पट्ठेहिं कुसलेहिं मेहावीहिं जियपरिस्समेहिं पुरिसेहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउब्विहाए सुहपरिक्कमणाए संवाहणाए संबाहिए समाणे, अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमइ पडिनिक्खमित्ता || ६१ ॥ प्रदीपिका ४८
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy