SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तए णमित्यादितः........पञ्चप्पिणतीत्यन्तम् । तत्र एवमिति-यथादेश, स्वामिन्नित्यिामन्त्रणे इति रुपदर्शने शेषं सुगमं ॥५९॥ तए णं सिद्धत्थे खतिए कलं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि अहापंडुरे पभाए रतासोगप्पगासकिंसुयसुगमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअणजासुअणकुसुमरासि-हिंगुलयानिअराइरेगरहंतसरिसे कमलायरसंडविबोहए उवट्टियंमि सूरे सहस्सरसिमि दिणयरे तेयसा जलते तस्स य करपहरापरxमि अंधयारे बालायवकुंकुमणं खचियव्व जीवलोए सयणिज्जाओ अब्भुट्टेइ अब्भुद्वित्ता ॥ ६०॥ तए णं सिद्धत्थे इत्यादितः.........अब्भुडित्तेत्यन्तम्।तन्त्र कल्लंति-कल्यमितिश्वः 'प्रादुः, प्रकाशे' ततः | प्रकाशप्रभातायां प्रगटाहर्मुखायां रजन्यां फुल्लोत्पलं-विकसितपनं तच कमलश्च कृष्णसारमृगस्तयोः कोमलं अकठोरं दलानां नयनयोश्चोन्मीलितमुन्निद्रता यस्मिन्, अथ रजनीविभातानंतरं 'दीर्घत्वमार्षत्वात् पाण्डुरे शुक्लेप्रभाते, रक्ताशोकस्य प्रकाशः प्रभा, किंशुकं-पलाशपुष्पं,शुकमुखं,गुञ्जाई चेतिद्वन्धस्तेषां रागस्तथा बन्धुजीवकं च पुष्पविशेषः, पारापतस्य चरणौ नयने च, परभृतस्य-कोकिलस्य सुरक्त सुशब्देन कोपाविष्टत्वोपलक्षणात्कोपारक्त लोचने च, जपाकुसुमराशिश्च, हिंगुलकनिकरश्च ततो बन्दः । एतेभ्योऽ
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy