SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका मघंतगंधुधुआभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह, काखेह, करित्ता य कारवित्ता य सीहासणं स्यावेह, रयावित्ता मम एयमाणत्तियं खिप्पामेव पञ्चप्पिणह ॥ ५८॥ खिप्पेत्यादितः...........पञ्चप्पिणहेत्यन्तम् । तत्र उपस्थानशालां-आस्थानमण्डपं गन्धोदकेन सिक्ताशुचिका-पवित्रा, संमार्जिता-कचरापनयनेन, उपलिप्ता-छगण.दिना तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिसशुचिकामित्येवं दृश्य, सिक्ताद्यनन्तरभावित्वात शुचेः शेषं प्राग्वत् ॥ ५८॥ तए णं ते कोडंबियपुरिसा सिद्धत्थेण रण्णा एवं वुत्ता समाणा हट्ट तुट्ठ जाव हयहियया करयल जाव कट्ट एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्तसुइअ जाव सीहासणं रयाविंति, रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ठ सिद्धत्थस्स खत्तियस्स तमाणतियं पञ्चप्पिणंति ॥ ५९॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy