________________
एवमेयमित्यादिता......वयासीत्यन्तम् । प्राग्वत् ॥ ६५ ॥
मा मे ते उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा, अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति त्तिकट्टु देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगलाहिं धम्मियाहिं लट्ठाहिं कहाहिं श्रुमिणजागरियं जागरमाणी पडजागरमाणी विहरइ || ५६ ॥
मा मे ते इत्यादितः.... .. विहरईत्यन्तम् । तत्र उत्तमाः - स्वरूपतः, प्रधानाः – फलतः, मङ्गल्या मङ्गले- अनर्थप्रतिघाते साधवः, सुमिणजागरिअं ति-स्वप्नसंरक्षणार्थं जागरिकं जाग्रती - विद्धती प्रतिजाग्रती तानेव स्वप्नान् संरक्षणेनोपचरन्ती ॥ ५६ ॥
तए णं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी ॥५७॥
तए णमित्यादितो......... वयासीत्यन्तम् । तत्र प्रत्युषकालक्षणो यः समय - ऽवसरस्तस्मिन् कौटुम्बिक पुरुषान् - आदेशकारिणः सद्दावेइ-आह्वयति ॥ ५७ ॥ खिप्पामेव भो ! देवाणुप्पिया ! अज्ज सविसेसं बाहिरियं उवद्वाणसालं गंधोदगसित्तसुइअसंमज्जिओवलित्तं सुगंधवरपंचवन्नपुप्फोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कडज्झतधृवमघ
१६