SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कल्प ४६ सङ्ग्रामतः, विक्रान्तो भूमण्डलाक्रमगतः, विस्तीर्णादपि विपुलेऽतिविस्तीर्णे बलवाहने — सैन्यगवादिके यस्य राज्यपती राजा - स्वतंत्र इत्यर्थः ॥ ॥ ५३ ॥ तं उराला णं तु जाव दुचंपि तच्चपि अणुवूहइ, तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रन्नो अंतिए एयम सुच्चा निसम्म हठ्ठ तुट्ठ जाव हयहियया करयलपरिग्गाहिय दस नहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥ ५४ ॥ तं उराला णमित्यादितो ...वयासीत्यन्तम् । तत्र द्विरपि त्रिरपि अनुवृहति - प्रशंसति ॥ ५४ ॥ एवमेयं साम्मी ! तहमेयंसामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छिअमेयं सामी ! पडिच्छियमेयं सामी ! इच्छियपडिच्छियमेयं सामी ! सच्चे णं एसमट्ठे से जहेयं तुभे वयह त्ति कट्टु ते सुमिणे सम्मं पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अन्भुट्ठे, अन्मुट्ठित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए संयणिज्जे तेणेव उवागच्छइ, उवागभ्च्छित्ता एवं वयासी ।। ५५ ।। प्रदीपिका ४६
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy