SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कुलतिलय, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलआधार, कुलनंदिकर, कुलज्सकरं, कुलपायवं, कुलविविद्धणकर, सुकुमालपाणिपायं, अहीणसंपुन्नपंचिंदियसरीरं, लक्खणवंजणगुणोववेयं, माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुंदरंगं, ससिसोमाकारं, कंतं, पियदंसणं, सुरुवं दारयं पयाहिसि ॥ ५२ ॥ उराला णमित्यादितः .....पयाहिसीत्यन्तम् । तत्र देवाणुप्पिए-हे सरलस्वभावे!अर्थः-वर्णादिः भोगाः-शब्दादयः,पुत्रलाभः, सौरव्यं, राज्यं स्पष्टं भविष्यतीति शेषः। कुलकेत्वादीनि प्रयोदशपदानि-10 M केतुर्ध्वजः केतुरिव केतुरभुतत्वात, पाठान्तरे कुलहेतुं वा । एवं दीप इव दीपः प्रकाशकत्वात् मङ्गल त्वाच, पर्वतोऽनभिभवनीयः स्थिराश्रयसाधर्म्यात, अवतंसः शेखर उत्तमत्वात् , तिलको भूषकत्वात्, M कीर्तिः-स्वख्यातिः, वृत्तिनिर्वाहः, दिनकरोऽतिप्रकाशकत्वात्, आधारः पृथ्वीवत्, नन्दिः-वृद्धिः, यशः | सर्वदिग्गामि, पादपः आश्रयणीयच्छायत्वात्, विवर्धन-विविधैः प्रकारै वृद्धिरेव तत्करः॥१२॥ से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुब्वणगमणुप्पत्ते सूरे वीरे विइकते विच्छिन्नविउलबलवाहणे रज्जवई राया भविस्सइ ॥ ५३ ॥ से वि अ णमित्यादितो भविस्सईत्यन्तम् । तत्र सूरो-दानतोऽभ्युपेतनिर्वाहतो वा, वीरः ।
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy