SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रदीपिका तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमह्र सुच्चा निसम्म हट्ट तुट्ठ जावहियए धाराहयनीवसुरहिकुसुमचुचुमालइयरोमकूवे ते सुमिणे ओगिण्हइ, ते सुमिणे आगिण्हित्ता, ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तो सुमिणाणं अत्युग्गहं करेइ, करित्ता तिसलं खत्तियाणिं ताहिं इटाहिं जाव मंगलाहिं मियमहुरसस्सिरीयाहि वग्गूहिं संलवमाणे संलवमाणे एवं वयासी ॥ ५१ ॥ न तए णं से इत्यादितः......"वयासीत्यन्तम् । तत्र, स्वप्नानवगृह्णाति अर्थावग्रहतः । इहाम| नुप्रविशति सदर्थपर्यालोचनरूपां। अत्तणो-इत्यादि प्राग्वत् ॥५१॥ उराला णं तुमे देवाणुप्पिए सुमिणा दिला,कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिट्ठा,एवं सिवा धन्ना मंगला सस्सिरीया आरुग्गतुठ्ठिदीहाउकल्लाण ३००मंगलकारगाणं तुमे देवाणुप्पिए सुमिणा दिट्ठा, अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुखलाभो देवाणुप्पिए !रज्जलाभो देवाणुप्पिए! एवं खलु तुमे देवाणुप्पिए !नवण्ह मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं विइक्कताणं, अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपव्वयं, कुलवडिंसंयं,
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy