SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ हिअय हृदये या गच्छन्ति कोमलत्वात् सुवोधत्वाच्च तास्ताभिः, हृदयप्रह्लादनीयाभिः-हृद्गतशोकाच्छे| दिकाभिः, मिय मिताः पदवर्णादिभिः,मधुरा-स्वरतो मञ्जुला-मनोरमा शब्दतोयास्ताभिः संलपन्ती शेष प्राग्वत् ॥ ४८॥ तएणं सा तिसला खत्तियाणी सिद्धत्थणं रन्ना अब्भणुण्णाया समाणी नाणामणिकणगरयणभत्तिचित्तंसि भदासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहिं इटाहिं जाव संलवमाणी संलवमाणी एवं वयासी ॥ ४९ ॥ तए णं सा इत्यादितो. वयासीत्यन्तम्।तत्र तए णं ततो णं वाक्यालंकारे, णाणा-नानामणिकनकरत्नानां भक्तिभिर्विच्छित्तिभिश्चित्रे-विचित्रे शेषं प्राग्वत् ॥ ४९ ॥ एवं खलु अहं सामी अज्ज तसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तं जहा'गयवसहगाहा । तं एणसं सामी उरालाणं चउद्दसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ॥ ५०॥ एवं खल्वित्यादितो'....."भविस्सईत्यन्तम् । तत्र वन्नओ त्ति प्रागुक्तवर्णना ज्ञेया, मन्ये इति वितर्कार्थी निपातः, को-नु कल्याणः-फलवृत्तिविशेषो भविष्यात ॥५०॥
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy