SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कल्प प्रदीपिका समाणी हट्टतुट्ठ जाव हयहियया धाराहयकयंबप्पुफगंपि व समस्ससियरोमकूवा सुमिणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुट्टित्ता पायपीढाओ पच्चारुहइ, पचोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खतियं ताहि इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिअयपल्हायणिज्जाहिं मियमहुरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेइ ॥ ४८॥ ___तएणमित्यादितः......'पडिबोहेईत्यन्तम् । तत्र, स्वप्नानां अवग्रह-स्मरणं करोति, ताहिं ताभिर्विशिष्टगुणोपेताभिः गीभिरिति सम्बन्धः । इष्टाभिस्तस्य वल्लभाभिः, कान्ताभिरभिलषिताभिस्तेन सदैव प्रियाभिरद्वेष्याभिः सर्वेषां मनोज्ञाभि-मनोरमाभिः, कथयापि मणामाहिं त्ति मनसाऽम्यन्ते गम्यन्ते सुन्दरत्वेनेति मनोऽमास्ताभिश्चिन्तयाऽपि मनः प्रियाभिरित्यर्थः । उदाराभिरुदारनादवर्णोच्चरादिना, कल्याणाभि:-समृद्धिकरीभिः, शिवाभिः-गीर्दोषानुपद्ताभिः, धन्याभि:-धनलम्भिकाभिः, माल्याभिः-मङ्गले साध्वीभिः, सश्रीकाभिरलंकारादिशोभावतीभिः ।
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy