SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ग्रहणवाक्यमत एव तत इति नाक्तम्, विशेष्यं तु स्वप्नवर्णकान्ते सिहिमिति सा शिखिनं पश्यति । | विउलुज्जल त्ति विपुला उज्ज्वलेन पिङ्गलेन च मधुघृतेन परिषिच्यमाना निघूमा धगधगायमाना| ज्वलन्त्या-दीप्यमाना या ज्वाला-ताभिरुज्ज्वलमत एवाभिरामं, तरतमयोगोऽस्ति येषु ते 'अभ्रादित्वादप्रत्ययः' एकोच्चान्योच्चतराऽपराचोच्चतमा इति तरतमयोगयुक्तैः, ज्वालानां प्रकरैः-कलापैरन्यान्यमनुप्रकीर्णमिव-मिश्रितमिव तदीया ज्वाला-स्पईया अन्योऽन्यमनुप्रविशन्तीव ज्वालानामुत-ऊद्ध ज्वलनं-ज्वालोज्ज्वलनकं तदेव विभक्तिलोपे तेन कत्थइ त्ति कचित् प्रदेशेऽम्बर आकाशं पचन्तमिव क्वचिदभ्रंलिहाभिालाभिराकाशमिव पक्तुमुद्यतमिति भावः । अतिवेगव| चपलम् ॥ १४ ॥ ४६ ॥ इमे एयारिसे सुभे सोमे पियदंसणे सुरुवे सुमिणे दण सयणमझे पडिबुद्धा । अरविंदलोयणा हरिसपुलइअंगी, “एए चउदस सुविणे, सव्वा पासई तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिासि महायसो अरहा ॥ १ ॥” ॥ ४७॥ इमे इत्यादितः.........अरहेत्यन्तम् । तत्र इमान् एतादृशान्, शुभान कल्याणहेतून, सौम्यान्| प्रियदर्शनान्,सुरुपान्-शोभनस्वभावान् स्वमान् दृष्ट्वा शयनमध्ये-निद्रान्तरे प्रतिबुद्धा-जागरिता॥४७॥ तएणं सा तिसला खत्तियाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धा
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy