________________
ग्रहणवाक्यमत एव तत इति नाक्तम्, विशेष्यं तु स्वप्नवर्णकान्ते सिहिमिति सा शिखिनं पश्यति । | विउलुज्जल त्ति विपुला उज्ज्वलेन पिङ्गलेन च मधुघृतेन परिषिच्यमाना निघूमा धगधगायमाना| ज्वलन्त्या-दीप्यमाना या ज्वाला-ताभिरुज्ज्वलमत एवाभिरामं, तरतमयोगोऽस्ति येषु ते 'अभ्रादित्वादप्रत्ययः' एकोच्चान्योच्चतराऽपराचोच्चतमा इति तरतमयोगयुक्तैः, ज्वालानां प्रकरैः-कलापैरन्यान्यमनुप्रकीर्णमिव-मिश्रितमिव तदीया ज्वाला-स्पईया अन्योऽन्यमनुप्रविशन्तीव ज्वालानामुत-ऊद्ध ज्वलनं-ज्वालोज्ज्वलनकं तदेव विभक्तिलोपे तेन कत्थइ त्ति कचित् प्रदेशेऽम्बर
आकाशं पचन्तमिव क्वचिदभ्रंलिहाभिालाभिराकाशमिव पक्तुमुद्यतमिति भावः । अतिवेगव| चपलम् ॥ १४ ॥ ४६ ॥
इमे एयारिसे सुभे सोमे पियदंसणे सुरुवे सुमिणे दण सयणमझे पडिबुद्धा । अरविंदलोयणा हरिसपुलइअंगी, “एए चउदस सुविणे, सव्वा पासई तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिासि महायसो अरहा ॥ १ ॥” ॥ ४७॥
इमे इत्यादितः.........अरहेत्यन्तम् । तत्र इमान् एतादृशान्, शुभान कल्याणहेतून, सौम्यान्| प्रियदर्शनान्,सुरुपान्-शोभनस्वभावान् स्वमान् दृष्ट्वा शयनमध्ये-निद्रान्तरे प्रतिबुद्धा-जागरिता॥४७॥
तएणं सा तिसला खत्तियाणी इमे एआरूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धा