SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वराणाम्-अभि समान्तात् रामाः-स्त्रियो यत्र सातस्य-सुखस्योपभोगो यत्र, विमानवरेषु पुण्ड-प्रदीपिका रीकमिव श्रेष्ठत्वात् । १२॥४४॥ तओ पुणो पुलगवरिंदनीलसासगककेयणलोहियक्खमरगयमसारगलपवालफलिहसोगंधियहंसगम्भअंजणचंदप्पहवररयणेहिं महियलपइट्ठियं गगनमंडलंतं पभासयंतं, तुंगं, मेरुगिरिसन्निकासं, पिच्छइ, सा रयणानिकररासिं । १३ ॥ ४५ ॥ ___ व्याख्या-तओ पुणो पुलगेत्यादितो.........रयणनिकररासिमित्यन्तम् । तत्र ततः पुनः सा | त्रिशला त्रयोदशे स्वप्ने रत्ननिकरराशिं पश्यति । पुलग त्ति पुलकाद्या-रत्नविशेषाः प्रसिद्धाः, नवरं | वेर वज्र, सासग त्ति सस्यकं, चन्द्रप्रभः चन्द्रकान्तः, महीतलप्रतिष्ठितमिति राशिविशेषणं, पुलका| दिवररत्नैर्गगनमण्डलान्तं यावत्प्रकाशयन्तं, तुझं-उच्चं, तुङ्गत्वमनियतमित्याह-मेरुगिरेः सन्निकाशं|| तुल्यं रत्ननिकराणां राशिरुच्छ्रितः समूहविशेषो वा तं । १३ । ४५॥ Ka सिहिं च सा विउलुज्जलपिंगलमहुघयपरिसच्चमाणनिद्भूमधगधगाइयजलंतजालुज्जलाभिरामं, तरतमजोगजुत्तेहिं जालपयरेहिं अन्नुनमिव अणुप्पइन्नं. पिछइ. सा जालुज्जलणगअंबरं व कत्थइ पयंत, अइवेगचंचलं, सिहिं । १४ ॥ ४६॥ व्याख्या-सिहिं चेत्यादितः......सिहिमित्यन्तम् । तत्र सिहिं चेति गयवसह' गाथाया अन्त्यपदस्य
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy