SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ NI च गुआर्द्धश्च तेषां रागेण सदृशम्, कमलवनम् विकाशश्रियाऽलङ्करोतीति, अंकणं-ज्योतिषां समूहो ज्योतिष-तस्याङ्कनं-मेषादिराशिसंक्रमणादिना लक्षणज्ञापकं, अंबर-अम्बरतलप्रदीपं, | हिमपटलं गले गृह्णातीति हिमस्य गले हस्तयितेत्यर्थः, ग्रंहगणस्य उरुः-महानायकस्तं । रत्ति-रात्रिवि| नाशमिति स्पष्टं । उदय-उदयास्तमयोर्मुहूर्तसुखदर्शनं,रत्तिरेव शुद्धांता अन्तःपुरं तत्र दुःखेनः यः प्रचा रस्तत् प्रमर्दनं यथान्तःपुरे प्रचारो दुष्करः एवं रात्रावपि, पथिकानां सूर्योदये तु सुकरः । रत्तिमुद्धत | पाठे तु रात्रौ मकास्यालाक्षणिकत्वादुद्धावत-उच्छृङ्खलान् प्रमईयति यस्तं । शीतवेगमथनं, मेरुगिरिं सततं परिवर्तयति-प्रदक्षिणयतीति,विशालं-विपुलमण्डलं,रश्मिसहस्रेण हेतुभूतेन प्रगलिता-प्रदलिता वा दीसाना॥ मपिचन्द्रादीनां शोभा यस्मायेन वारश्मिसहस्राभिधानं रूढ्याऽवगन्तव्यम्,अन्यथाऽऽधिक्यमपि।७॥३९॥ तओ पुणो जच्चकणगलहिपइटिअं, समूहनीलरत्तपीअसुकिलसुकुमालुल्लसिअमोरपिच्छकयमुद्धयं, धयं, अहिअस्सिरीअं, फालिअसंखककुंददगरयस्ययकलसपंडुरण मत्थत्यत्थेण सीहेणरायमाणेण रायमाणं, भित्तु गगणतलमंडलं चेव ववसिएणं पिच्छइ, सिवमउअमारुअलयाहयकंपमाणं अइप्पमाणं, जणपिच्छणिज्जरुवं । ८॥४०॥ व्याख्या-तओ पुणो जच्चेत्यादित........पिच्छणिजरुवमित्यन्तम् । तत्र ततः पुनरष्टमे स्वप्ने ध्वज
SR No.600393
Book TitleKalpasutram
Original Sutra AuthorBhadrabahuswami
AuthorMafatlal Zaverchand Gandhi
PublisherMukti Vimal Jain Granthmala
Publication Year1935
Total Pages376
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy