________________
कल्प
म्यं रूपं यस्य । गगण-प्राग्वत्परनिपाते विशालं यद्गनमण्डलं तस्मिन्, सौम्यं चङ्कम्यमाणं जङ्गमतिलक- दीपिका IN| मिव, रोहिण्याः मनसः-चित्तस्य हितदो-अनुकूलदायी वल्लभः-प्रियरत, सर्वनक्षत्राधिपत्वेऽपि यदन्न ||
रोहिणीवल्लभ इत्युक्तं तल्लोकरूढया । पूर्णा-अविकलचन्द्र-आल्हादोऽस्मादथवा पूर्णश्चन्द्रो-दिप्तिर्यस्य तं अत एव प्रतिक्षणं देदीप्यमानम् । ६।३८॥ तओ पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरूवं, रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागसरिसं, कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं, हिमपडलगलग्गहं, गहगणोरुनायगं, रत्तिविणासं, उदयस्थमणेसु मुहुत्तसुहदंसणं, दुन्निरिक्खरूवं, रत्तिसुद्धंतदुप्पयारप्पमद्दणं, सीअवेगमहणं, पिच्छइ, मेरुगिरिसययपरिअट्टयं, विसालं, सूर, रस्सीसहरसपयलिअदित्तसाहं । ७॥ ३९॥
व्याख्या-तओ पुणो तमेत्यादितो.......दित्तसोहमित्यन्तम् । तत्र ततः पुनः सूर्य पश्यति।कीदृशं? | तम-तमःपटलस्याभावोऽतमःपटलं तेन परिस्फुट-प्रकटं यद्वा तमःपटलं परिस्फोटयतीति तमःपट| लपरिस्फोटस्तं । चेव तेअस-चैवोऽवधारणे व्यहितसम्बन्धात्तेजसैव प्रज्वलद्रूपं, प्रकृत्या हि तन्मण्डलपृथ्वीकायिका शीतला एव । रत्तासोग--रक्ताशोकश्च-प्रकाशकिंशुकश्च-पुष्पितपलाशः शुकमुखं || ३९