SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ RECROBA वृत्ति पदमादिस्वरूपे दातरि ददति न कल्पते प्रथम प्रश्न०व्या० तत्र स्थविरः सप्ततिवर्षाणां मतान्तरे षष्टिवर्षाणामुपरिवर्ती स च प्रायो गलल्लालो भवति ततो देयमपि वस्तु गलल्लालया खरण्टितं संवरद्वारे | भवतीति तद्हणे लोके जुगुप्सा । तथा अप्रभुः गृहस्य अस्वामी अन्येन केनाऽपि दीयमानं न कल्पते, धनिकस्याऽभिप्रायाऽज्ञातत्वा- एषणा | दिना द्वेषः स्यात् , तथा धनिकेन दत्ताज्ञस्तदा कल्पतेऽपीति । तथा कम्पमानहस्तश्च भवति, तद्धस्तकम्पनवशाद्देयं वस्तु भूमौ निप-10 दोषाः ॥३१॥ तति, तत्र पद्जीवनिकायविराधना । तथा च प्रायो स्थविरो गृहस्य अप्रभुभवति ततस्तेन दीयमाने कोऽस्याऽधिकारो वृद्धस्येति गृह | स्वामिनियुक्तान्यस्य प्रद्वेषः स्यादिति, तथा स्वरूपेण दृढशरीरो भवति स्वयं अधिकारी भवति, तदा दीयमानं कल्पतेऽपीति । तथा नपुंसकादभीक्ष्णं भिक्षाग्रहणे अतिपरिचयात्तस्य नपुंसकस्य साधोर्वा वेदोदयो भवेत् , ततो नपुंसकस्य साध्वाद्यालिङ्गनाद्यासेवनेनोमय| स्याऽपि कर्मबन्धः, तथा एते अहो नपुंसकादपि निष्कृष्टाः गृहंति इति जननिन्दा भवेत् ततो न ग्राह्यं अपवादतस्तु वद्भुितकञ्चिप्पिनकमत्रोपहतऋषिशप्तदेवशप्तादिषु केषुचिदप्रतिसेवितेषु नपुंसकेषु ददत्सु गृह्यतेऽपीति । तथा कम्पमानकायोऽपि भिक्षादानसमये देयं । समानयन् भूमौ परिशाटयेत् , तथा साधुभाजनादहिभिक्षा क्षपयेत् , देयपात्रकं वा पातनेन स्फोटयेत् ततो न कल्पते, सोऽपि यदि दृढभिक्षामाजमग्राही भवेत् पुत्रादिभिदृढहस्तो भिक्षा दाप्यते तदा कल्पतेऽपीति । एवं ज्वरितेऽपि दोषाः भावनीयाः किश्चिज्ज्वरिताद्भिक्षाग्रहणे ज्वरसंक्रमणमपि साधोभवेत् तथा जने उड्डाहो यतोऽमी आहारलम्पटा ज्वरपीडितादपि गृह्णन्ति, यदि असंचरिष्णुज्वरो ॥३१॥ भवेत् तदा गृह्यतेऽपीति । तथा अन्धात् भिक्षाग्रहणे उड्डाहः यदमी औदरिका भिक्षां दातुमशक्नुवतोऽपि भिक्षां गृह्णन्तीति, तथाऽप२|श्यन् पद्भ्यां भूम्याश्रितषड्जीवनिकायघातं विदधाति इत्यादयो दोषाः, अथ स यदि पुत्रादीनां धृतहस्तो भवति तदा गृह्यतेऽपीति ।। AA-%20%AA% R A
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy