________________
%िANAGE
| यथा-गुरुकेण गुरुकं पिहितं १, गुरुकं लघुकेन २ लघुकं गुरुकेन ३ लघुकं लघुकेन ४ । तत्र प्रथमतृतीयभङ्गयोरग्राह्यं गुरुद्रव्यस्यो
पाटने हि कथमपि तस्य पाते पादादिभङ्गसम्भवात् , द्वितीयचतुर्थयोस्तु ग्राह्य, उक्तदोषाऽभावात् देयवस्त्वाधारस्य पिठरादेर्गुरुत्वे*पि ततः करोटिकादिना दोषाऽसम्भवात् ४।। मा साहारियत्ति-संहृतं अन्यत्र प्रक्षिप्तं यत्र येन करोटिकादिना कृत्वा भक्तादिकं दातुमिच्छती दात्री तत्राऽन्यत्र दातव्यं किमपि ५ सचित्तमचित्तं मिश्रं वा स्निग्धं ततस्तद् देयमपि अन्यत्र स्थानान्तरे क्षिप्वा तेन ददाति एतत् संहृतमुच्यते । तच्च देयं कदाचित् सचि
तेषु पृथिव्यादिषु मध्ये क्षिपति कदाचिदचित्तेषु कदाचिन्मिश्रेषु ततो मिश्रस्य सचित्तेऽन्तर्भावात् , सचित्ताचित्तपदाम्यां चतुर्भङ्गी यथा | सचित्ते सचित्तसंहृतं १ अचित्ते सचित्तं २ सचित्ते अचित्तं ३ अचित्ते अचित्तं ४ तत्रायेषु त्रिषु भङ्गेषु सचित्तसंघट्टादिदोषसंभवात् न प्राथं । चतुर्थभने तु तथाविधदोषाभावे सति कल्पते । अत्राऽप्यनन्तरपरम्परप्ररूपणा पूर्ववत् कर्तव्या । यथा-सचित्तपृथिवीमध्ये यदा संहरति तदाऽनन्तरसचित्तपृथिवीकायसंहृतं, यदा तु सचित्तपृवीथिकायस्योपरिस्थिते पिठरादौ संहरति तदा परंपरसचित्तपृथिवीकायसंहतं एवमप्कायादिष्वपि भावनीयं, अनन्तरसंहृते न ग्राह्यं परंपरसंहृते तु सचित्तपृथिवीकायाद्यसंघट्टने ग्राह्यमिति ५
दायगत्ति दायकदोषदुष्टं दायकश्चानेकप्रकारः तथाहि स्थविरः, अप्रभुः, पंडकः, कम्पमानकायः, ज्वरितः, अंधो, बालो, मत्ता, | उन्मत्तः, च्छिन्नकरः, छिन्नचरणो, गलत्कुष्टो, बद्धः, पादुकारूढः, कण्डयन्ती, पेषयन्ती, भर्जमाना कृतं लोठयन्ती, पंजयन्ती, दलयन्ती, विरोलयन्ती, भुजाना, आपनसत्त्वा, बालवत्सा, षट्कायान् संघट्टयन्ती, तानेव विनाशयन्ती, सप्रत्यपाया चेति, तत एवपिं०नि० पृ० १५६ । २ पिण्डनियुक्तिगत ५७२-५७७ गाथासु बाले बुहे...वज्जणिज्जाए यावत् दायकदीषस्य चत्वारिंशभेदाः वर्णिताः
प्राय । चतुर्थभने तु तथाविधाकायसंहतं, यदा तु सचित्तवयितु सचित्तपृथिवीकायायसंघटने ग्रवारता, अंधो, बालो, मत्तः, संदरति तदाऽनन्तरसचितानाय, अनन्तरसंहृते न ग्रामं वरः, अप्रभुः, पंडका, कम्पमानाकृतं लोठयन्ती, पंजय