SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 18K M दोषाः OLLA झान०वि०४ालमुर | लमुखादादाकृष्यमाणउदश्चनपिठरस्य कर्णे न लगति ततः पिठरस्य न भङ्ग इति[न], तेजस्कायविराधनेन गृह्यते, अत्युष्णे च आत्म प्रथम प्रश्न व्याविराधनादयो दोषाः तथा च षटकाविराधनेति संयमविराधना चेति ३ । संवरद्वारे वृत्ति __ 'पिहियत्ति पिहितं सचित्तेन स्थगित तदपि पोढा पूर्ववत् , एकैकमपि द्विधा अनन्तरं परम्परं च पूर्ववद्भावनीयम् । तथापि || एषणा | लिख्यते॥३०॥ सचित्तपृथिवीकायेनाऽवष्टब्धं मण्डकादिसचित्तपृथिवीकायानन्तरपिहितं पृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितं, तथाहि-हिमादिनाऽवष्टब्धं मण्डकादिसचित्ताप्कायाऽनन्तरपिहितं हिमादिगर्भपिठरादिना पिहितं सचित्ताऽप्कायपरम्परापि| हितं, तथा स्थाल्यादौ संस्वेदिमादीनां मध्येऽङ्गारं स्थापयित्वा हिड्वादि वासो यदा दीयते तदा तेनाऽङ्गारकेण केषाञ्चित् संस्वेदिमादी| नां संस्पर्शोऽस्तीति तेजस्कायानन्तरपिहितं चनकादिकमपि मुर्मुरादिक्षिप्तमनन्तरपिहितं ज्ञातव्यं, अङ्गारभृतेन शरावादिना वा स्थगित पिठरादि परम्परपिहितं तथा तत्रैवाऽङ्गारधूपितादौ अव्यवहितमनन्तरपिहितं तथैव वायो द्रष्टव्यं, यत्राऽग्निस्तत्रवायुरिति वाक्यात् समीरणभृतेन तु बस्तिना पिहितं परम्परपिहितं तथा फलादिना अतिरोहितेन पिहितं वनस्पत्यनन्तरपिहितं फलभृतेम [छब्बपिठरादौ छब्बकस्थाल्यादौ स्थितेन फलेन] बक्वादिना पिहितं परम्परपिहितमपीति तथा मण्डकमोदकादिकमुपरि सञ्चरत् पिपीलिका पङ्गिक वसाऽनन्तरपीहितं कीटिकाद्याक्रान्तशरावादिना पिहितं त्रसपरम्परपिहितं, तत्र च पृथिवीकायादिभिरनन्तरपिहितं न कल्पत ४ एव यतीनां संघट्टादिदोषसम्भवात् , परम्परया पिहितं तु यतनया ग्राह्यमपीति, तथाऽचित्तेनाऽप्यचित्ते देयवस्तुनि पिहिते चतुभङ्गी || १ पि०नि० पृ० १५४ *****
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy