SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ WAISAARCOAGAHARI एवं शाक्यादिप्रशंसने लोके मिथ्यात्वं स्थिरीकृतं भवति । यथा साधवोऽप्यमन् प्रशसंति तस्मादेतेषां धर्मः सत्य इति । यदि ते | | शाक्यादिभक्ता भद्रकास्तदा इत्थं प्रशंसां श्रुत्वा तयोग्यमाधाकर्मादि कुर्वते तद् गृद्धतया कदाचित्तद्धर्ममपि प्रतिपद्येरन् , लोकेऽपि वचनीयता चाटुकारिण आहाराद्यर्थ श्वान इव लाटपटयकारिणः । यदि ते प्रत्यनीकास्तदा गृहनिष्काशनादि कुर्युरिति साधूनां तेषांट प्रशंसने मृषावादः। अनुमोदनद्वारा प्राणातिपातादयोऽपि स्युरित्यर्थः ५ चिकित्सा इति चिकित्सनं चिकित्सा-रोगप्रतीकारः तदुप देशो वा सा पि द्विधा सूक्ष्मा बादरा च, तत्र सूक्ष्मा औषधवैद्यकज्ञापनेन वा, बादरा स्वयं चिकित्साकरणेन अन्येभ्यः कारापणेन वा। & यथा कश्चिद्गृही ज्वराक्रान्तस्तस्य गृहे गतं साधुं दृष्ट्वा पृच्छति भगवन्मदीयस्य व्याधेः प्रतीकारं जानी ? स वक्ति भोः श्रावक! यादृशो व्याधिस्तव ममाऽपि तादृश्येवमभृत् परममुकेनौषधेन शान्त इति । अनेन अज्ञगृहस्थस्य भैषज्यकरणाऽभिप्रायेणौषधसूचनं कृतं ।। | अथवा रोगिणा चिकित्सा पृष्टा वदति किमहं वैद्यो येन प्रतिकारं जाने एवं चोक्ते रोगिणोऽनभिज्ञस्य सतोऽस्मिन् विषये वैद्यं पृच्छन्ति सूचनं कृतं सूक्ष्मा विचिकित्सा । बादरा तु यदा स्वयं वैद्यीभूय साक्षादेव वमनविरेचनक्वाथादिकं करोति कारापयति वा, तदा एवं कृते गृही मुदितो भिक्षां विपुलां यच्छति इति द्विविधोऽपि पिण्डोऽप्यनाचीर्णः । अनेके दोषाः संभवन्ति, यथा-चिकित्साकरणकाले कन्दमूलफलादि जीवबाधा, क्वाथादिकरणे षट्कायविराधना, तप्तायोगोलकसमो गृही प्रगुणीकृतोऽनेकजीवघातं कुर्यात् । तथा यदि दैवयोगात् चिकित्स्यमानस्याऽपि रोगिणो व्याधेराधिक्यं जायते, तदा कुपितस्तत्पित्रादिभिराकृष्य राजकुलादौ ग्राहयेत् , तथाहारादिलब्धमानाः चिकित्सादि कुर्वन्तीति प्रवचनमालिन्यं स्यादिति ६ पिं०नि० १३२
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy