SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ पति इति विसावनीयाका ततो शान०वि० प्रश्न०व्या० वृत्ति AROGREASE प्रथम संवरद्वारे | पिण्डोत्पा. दनदोषाः व ग्रा ॥२५॥ MALA0A-% न भवति इति विचिन्त्य विषादियोगेन मारयेदित्यादयो बहवो दोषाः। एवं मजनधात्रीत्वकरणे कारापणे क्रीडनकअङ्कधात्रीत्वकरणे कारापणे दोषाः परिभावनीयाः ॥१॥ दूती परस्परसंदिष्टार्थकथिका ततो दूतीत्वकरणेन-सन्देशकथनेन यः पिण्ड उपार्जितो यतिना स दूतीपिण्डः स द्विविधः स्वग्रामे परग्रामे च । तत्र यस्मिन् ग्रामे साधुर्वसति तस्मिन्नेव ग्रामे यदि सन्देशं कथयति तदा स्वग्रामदूती। यदा तु परग्रामे गत्वा सन्देशं कथयति तदा परग्रामदूती। सैकैकाऽपि द्विधा प्रकटा, प्रच्छन्ना च, प्रच्छन्ना पुनर्द्विधा एका लोकोत्तरविषया द्वितीयसंघाटिकसाधोरपि गुप्ता इत्यर्थः। द्वितीया पुनर्लोक-लोकोत्तरविषया पाश्ववत्तिनो जनस्य संघाटिकद्वितीयसाधोरपि गुप्ता इति भावः। ततः कश्चिद् साधुर्भिक्षाकृते वजन् विशेषतस्तल्लाभार्थ तस्यैव ग्रामस्य सम्बन्धिनः पाटकान्तरे ग्रामान्तरे वा जनन्यादेः सत्कं पुत्रिकादि पुरतो गत्वा सन्देश कथयति, यथा सा तव माता सा तव पिता भ्रातादिर्वा, त्वयात्राऽऽगन्तव्यमित्यादि तत्संमुखं वदति । एवं स्वपक्षपरपक्षयोनिःशङ्क शृण्वतोः कथनात् स्वग्रामपरग्रामविषयं दूतीत्वं । तथा कश्चित्साधुः कयाचिहुहित्रा मात्रादिकं प्रति स्वग्रामे परग्रामे वा सन्देशकथनाय प्रार्थितः। ततस्तत्सन्देशकं अवधार्य तज्जनन्यादि पार्श्वे गतः, सन्नैवं चिन्तयति दूतीत्वं तु गर्हितं सावद्यत्वात् ततो द्वितीयसंघाटकसाधुर्मा दूतीदोषदुष्टं माज्ञासीत , तदर्थ भङ्गयन्तरेणेदं भणति, यथा-श्राविकेतिमुग्धा सा तव पुत्री यतः-सावद्ययोगरहितानस्मान् प्रति वदति यथेदं प्रयोजनं मदीयागमनादिकं मातुस्त्वया कथनीयमिति साऽपि दक्षतयाऽभिप्रायं ज्ञात्वा द्वितीयसंघाटकचित्तरक्षणार्थ प्रति भणति यथा-वारयिष्याम्यहं तां पुनस्त्वां न वदिष्यति इति संघाटकसाधोरपि गोपयितुमिष्टं न लोकस्येति लोकोत्तरप्रच्छन्नं स्वग्रामपरग्रामविषयं दतीत्वं । उभयप्रच्छन पुनरेवं यथा काचित् साधुं प्रति वदति मअनन्यास्त्वमेवं कथयेस्तत्कार्य तव प्रतीतं यथा ROSAROSAROK e
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy