________________
RECE
-%
स्वरूपं] पृच्छति । सा किं तरुणी मध्यमा वृद्धा वा प्रतनुस्तनी स्थूलस्तनी कूपरस्तनी वा मांसला कृशा कृष्णा गौरी वेत्यादि पृष्ट्वा च, तत्रेश्वरगृहे गतः सन् तं बालकमालोक्य गृहखाम्यादि समक्षं धात्रीदोषान् वक्ति। यथा-वृद्धा धात्री अबलस्तन्या तां धयन् दारका अबल: संपद्यते, कृशा धात्री स्तोकस्तन्या तां धयन् शिशुरपि परिपूर्णस्तन्याभावात् शिशुरपि कृश एव, स्थूलस्तन्या स्तन्यं धयन् कोमलाङ्गत्वात् कुचचंपितवक्त्रघ्राणः सन् चिपिटघ्राणः स्यात् , कूर्पराकारस्तन्यास्स्तनं धयन् बालः सदैव स्तनाभिमुखदीर्घाकृतमुखतया शूचीसदृशबदनचिर्पटनेत्रश्च स्यात् । यत उक्तं
निःस्थामा स्थविरां धात्री, सूच्यास्यः कूर्परस्तनीम् । चिपिटः स्थूलवक्षोजां, धयंस्तन्वीं कृशो भवेत् ॥१॥ जाडयं भवति स्थूरायाः, तनुक्यास्त्ववलंकरं । तस्मान्मध्यबलस्थायाः, स्तन्यं पुष्टिकरं स्मृतं ॥२॥ तथाऽभिनवस्थापिता धात्री येन वर्णेन उत्कटा भवति तेन तां निन्दति यथाकृष्णा भ्रंशयते वर्ण, गौरी तु बलवर्जिता । ततः श्यामा भवेद् धात्री, बलवर्णैः प्रशंसिता ॥१॥ इत्यादि।
एतद्वचः गृहस्वामी श्रुत्वा स्थविरत्वादिस्वरूपां वर्तमानधात्री परिभाव्य स्फेटयति तां साधुसंमतां धात्रीं करोति । सा च प्रमुदिता तस्मै साधवे विपुलां भिक्षां प्रयच्छति इति-धात्रीपिण्डोऽनाचीर्णः । अत्र बहवो दोषाः तद्यथा-या स्फेटिता सा विद्वेष याति वक्ति चाऽनया सह साधुर्यथेच्छं रमते इत्यलं दत्ते । अतिद्विष्टा सती विषादिदानतो मारयत्यपि । या चिरंतनी स्थापिता साऽपि चिन्तयति चित्ते यथा-ऽनेनाऽग्रेतनी स्फेटयित्वा मां धात्री कृता तथा कदाचिदन्ययाऽभ्यर्थितो मामपि स्फेटयिष्यति ततस्तथा करोमि यथाऽयं
१ पि०नि० पृ० १२३-२
AAAAG