SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ SAROKARM5RI प्रथम संवरद्वारे पिण्डोद्गमदोषाः कि निसृष्टं यत्र हट्टगृहादिस्थिततिलकुट्टितैलवस्तुलड्डुकदध्यादिदेयवस्तुभेदेनाऽनेकधा, तत्र घाणकादियन्त्रे तिलकुट्टीतैलादिकं हटे वस्त्रा- प्रश्न व्यादिकं गृहेऽशनादिकं बहुजनसाधारणं च सर्वैः स्वामिभिरननुज्ञातं यदेकः कश्चित् साधुभ्यो प्रयच्छति तत्साधारणानिसृष्टं । तथा चोल्लको वृत्ति द्विविधः छिन्नोऽच्छिन्नश्च, तत्र कोऽपि कौटुम्बिकः क्षेत्रगतहालिकानां कस्याऽपि पार्श्व कृत्वा भोजनं प्रस्थापयति, स यदा एकैक | हालिकयोग्यं पृथक् पृथक् भाजनं कृत्वा प्रस्थापयति तदा स चोल्लकच्छिन्नी । यदा तु सर्वेषामपि हालिकानां योग्यमेकस्यामेव ॥२३॥ स्थाल्यां कृत्वा प्रेषयति तदा सोऽच्छिन्नः, तत्र यश्चोल्लको यस्य निमित्तं छिन्नः स तेन दीयमानो मौलस्वामिना कौटुम्बिकेन दृष्टोऽदृष्टो वा साधूनां कल्प्यते च्छिन्नेन तस्य स्वकीयीकृतस्य दत्तत्वात् , अच्छिन्नोऽपि कौटुम्बिकेन येषां हालिकानां योग्यः सचुल्लकस्तैश्च साधुभ्यो दानाय अनुज्ञातो दृष्टाऽदृष्टो वा कल्पते तैः पुनरननुज्ञातो न कल्पते एव द्वेषान्तरायपरस्य कलहादिदोषसम्भवात् । तथा जड्ना निसृष्टं हस्तिनो भक्तं मिण्ठेनानुज्ञातं अपि राज्ञा हस्तिना वाऽननुज्ञातत्वात् न कल्पते, हस्तिनो भक्तं राज्ञः सम्बन्धि ततो राज्ञाननुज्ञातस्य ग्रहणे ग्रहणाकर्षणवेषोदालनादयो दोषा भवन्ति । तथा मदीयाज्ञामन्तरेणैव साधवे पिण्डं ददाति कदाचित् मिण्ठं स्वाधिकाराट्रंशयति ततस्तस्य वृत्तिच्छेदः साधुनिमित्त इति साधोरन्तराय इति । राज्ञाऽननुज्ञातत्वाद् अदत्तादानदोषश्च । तथा गजस्य पश्यतो मेण्ठस्याऽपि सत्कं न गृहीतव्यं गजो हि सचेतनस्ततो मदीयकवलमध्यात् मुण्डैरपि पिण्डो गृह्यते इत्येवं विचार्य यथायोग | || मार्ग परिभ्रमन् उपाश्रये तं साधं दृष्ट्वा तमुपाश्रयं पातयति साधु च कथमपि मारयति १५ । अज्झोयरत्ति अधि-आधिक्येन पूरणं स्वार्थदत्ताशनादेः साध्वागमनमधिगम्य तद्योग्यभक्तसिद्ध्यर्थ प्राचुर्येण भरणमध्यवपूरः १ पिं०नि० पृ० ११५ 5454545453 will ॥२३॥ O S
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy