SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ स्कृष्ट मालापहतं, अनामजुषाकोष्टकादिमिकरोति तेनो नितम्यादा तिर्यप्रसारितवाला इति ज्ञेयम् ।।४ ज्ञान०वि० प्रश्न०व्या० वृत्ति भिन्यादिस्थिते स्कन्धसमोचला-भिच्यादिस्थितगवाक्षादिकालीकट्या उच्चप्रदे ॥२२॥ k%AAAGIR हणाद्गुरुक्रियागृहीत्वात् उत्कृष्टं मालापहृतं, अनयोर्मध्यवर्ति मध्यमम् । तथा साध्वर्थ भूमिगृहादौ प्रविश्य तत्र स्थितं भक्तादि यदा प्रथम नीय ददाति तदधोवर्तिमालापहृतं। तथोष्ट्रिकाकलशमञ्जुषाकोष्टकादिस्थितं किश्चित् सकष्टतया दात्री ददाति तदुभयमालापहृतं, तथा संवरद्वारे बृहत्तरोच्चैस्तरकुम्भ्यादिमध्ये स्थितस्य देयस्य ग्रहणाय दाता पार्युत्पाटनं करोति तेनो श्रितव्यापारता, येन त्वधोमुखं बाहुं व्या- पिण्डोद्गमपारयति तेनाऽधोगतव्यापारता, यदा च पृथुलभित्यादिस्थिते स्कन्धसमोच्चप्रदेशप्राये दीर्घगवाक्षादौ तिर्यप्रसारितबाहुक्षिप्तेन हस्तेन दोषाः गृहीत्वा यद्देयं प्रायेण दृष्टयाऽदृष्टं दाता दत्ते तत् तियग्मालापहृतं तिर्यग्माला-मित्यादिस्थितगवाक्षादिरूपादपहृतं वा इति ज्ञेयम् । मालाशब्देन उच्चप्रदेश एवाभिधीयते तत्कथं भूमिगृहाधोगृहादीनां मालाशब्दः कथ्यते ? इति न वाच्यं, यतो लोकरूढ्या उच्चप्रदेशवाचको मालाशब्दः इह तु मालाशब्दः समयप्रसिद्ध्या भूमिगृहोर्ध्वाऽधोभूम्यादिषु सर्वत्र कथ्यते, दोषाश्चात्र मञ्चकमश्चिकोदूखलादिष्वारुह्य पाणिं वा उत्पाटय उर्ध्वावलगितसिक्ककादिस्थितमोदकादिग्रहणे कथमपि स्खलति निपतति दात्री तदाधः स्थितानामपि पीपिलिकादीनां पृथिव्यादीकायानां च विनाशः, दान्याश्च हस्तपादाद्यवयवभङ्गं विसंस्थूलपतनतासंभवात् प्राणव्यपरोपणमपि स्यात् , तथा च प्रवचनोड्डाहो यथा-साध्वर्थ भिक्षां ददानः परासुरभृत्तस्मादमी अदृष्टाः सन्तः कल्याणकारिणः इत्यादयो बहवो दोषास्तस्मात् | | मालापहृतं साधुभिन ग्राह्यं, यच्च पुनर्ददरसोपानादीनि सुखावताराणि सुखावलोक्यानि तान्यारुह्य ददाति तन्मालापहृतं न भवति, केवलं का साधुरपि तत्रैषणाशुद्धिनिमित्तं प्रासादस्योपरि दर्दरादिना चटति, अपवादपदे दौर्लभ्यलामे च भूमिस्थोऽपि ततोऽप्यानीतं गृह्णाति १३ || ॥२२॥ आच्छेज्क्ष इति आच्छिद्यते अनिच्छतोऽपि भृत्यकपुत्रादेः सकाशात् साधुदानाय यदशनादि गृह्यते तदाच्छेद्य, तत् त्रिविधं खामिविषयं, || १ पिं०नि० पृ० ११० RSHUR) -52035
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy