________________
5
प्रथम संबरद्वारे पिण्डोद्म
दोषाः
१९॥
जान०वि०
सबकापिस्तुलुम्बिनी सूत्रकर्चनादिव्यापारपरायणा रुदता शिशुना भोजनं याचते 'मातमें भोजनं देहि तत्र तदवसरे प्रत्यासप्रश्न व्या०मगृहे भिक्षामटन् साधुसंघाटकस्तया एस्तं दृष्ट्रा कर्तनादिलोभतः रुदन्तं शिशुं प्रत्यवक् मा रोदीस्त्वं ? इह गृहानुगृहं प्रविशन् साधु.
का संघाटकः समेष्यति तस्य दानाय उत्थिता सती तवाऽपि तत्समय एव भोजनं दास्यामीति उक्त्वा क्रमेणागते. साधुसंधाटके तस्मै | दत्वा बालकस्यापि प्रदत्तं भोजनं । इह च यत्र समये बालकेन याचितं तदेव तथा कर्तुमुचितस्य पुत्रभोजनदानस्य भविष्यकालमाविना साधुभिक्षादानेन समये यत्करणं तदुत्त्वष्कणं, तत्र या प्राभृतिका सा सूक्ष्मोत्स्वष्कणप्राभृतिका । तथा काचित् गृहस्थिनी कर्चनं कुर्वती भोजनं याचमानं पालक प्रति वदति कर्तयामि तावत्पूणिकामेकां पश्चाते भोजनं दास्यामीति, अत्रान्तरे साधुरागतस्तत ज. त्थाय तस्मै मिक्षा ददती बालकस्य भोजनं ददाति । इह च यत्पूणिकाकर्तनसमात्यनन्तरं दातव्यतया बालकाय प्रतिज्ञाते साधुनिमित्तमर्वागुत्थानेन यदगिव बालकस्य भोजनदानं तदवष्कणदानं सा सूक्ष्मावष्कणप्राभृतिका २ इयं च प्राभृतिका साध्वर्थमुत्थिताया बालकमोजनदानं तदनंतरं हस्तधावनादिनाऽप्कायमर्दनहेतुत्वात् अकल्पनीयं ६
. पाउयरत्ति साधुदाननिमितं वहिप्रदीपमण्यादिस्थापनेन मित्ताचपनयनेन वा बहिनिष्कास्य धारणेन वा प्रादुःप्रकटनं देयवस्तुः करण प्रादुष्करणं, तच द्विधा प्रकाशकरणं प्रगटकरणं च । तत्र कोऽपि श्रावकः साधु भक्तिमान् अचक्षुर्विषयतया साधुनाम
यमिति विचिन्त्य तस्य भक्तादेः प्रकाशनार्थ माखरमणिं तत्र स्थापयति अग्निमदीपं वा कुरुते गवाक्षजास्यादि उद्घाटयति लघुबराहद्वारं करोति कुख्याग्निद्रादि विदधाति इत्थं यत् स्थानं स्थितस्यैव देयवस्तुनः प्रकाशनं तत्प्रकाशकरण । यस्पुनगृहमध्यचिंबूल्ल्यां खगृहाथ सहासनादेरन्यकारादपसार्य बहिः चुल्यास्तद्वयतिरिक्तोऽन्यस्मिन् प्रकाशप्रदेशे सावर्ष सपनं प्रगटकरण
ॐॐॐ
GROR
ऊन