________________
प्रथम
प्रश्नाच्या
पिण्डोगमदोषाः
AAROBAR
सर्वसंख्यथा विभागौदेषिकं द्वादशया भवति ।
अवाऽधाकर्मोदेशकयो को विशेष ? इत्युच्यते-यत् प्रथमत व पदकायोपमर्दनेन साध्वर्थ निष्पादितं तत् आधाकर्म, यत् पुनः 5 प्रथमतः स्वार्थनिष्पादितं सत् भूयोऽपि पाककरणेन पच्यते तत् उद्देशिकं २।।
प्रतिकर्मेति-उद्गमादिरहिततया खतः पवित्रस्य भक्तादेपरसाऽविशुद्धकोटिकमक्तादेरवयवेन सह संपृक्तं मिलितं पूर्वकर्म-करणं पूतिकर्म. अयं भावः यथा सौरभ्यमनोहरस्वादिगुणैर्विशिष्टमपि भाल्योदनादिमोज्यं कृथिताऽशुचिगन्धादिद्रव्यलवेन युक्तं अपवित्रं |साद, सजनजनैः परिहार्य च, तथा निरतिचारचारित्रिणो यतेः साविचारतयाऽपवित्रत्वकरणेन अविशोधिकोटीमायवयवमात्रेणाऽपि | संयुक्तः शुद्धोऽप्याहार उपयुज्यमानो भावपूतेः कारणत्वात् पूतिरिव दुर्गन्ध इच, आधाम्मिकाऽवयवलेशेनाऽपि संसृष्टा स्थाली घटुकारोटिकादयोऽपि पूतित्वाद्वजनीया इति ३
मीसजाएत्ति-मित्रेण कुटुम्बमनःप्रणिधानं साधुप्रणिधानमीलनरूपेण मावेन जातं पाकादिकं यद्भक्तं तन्मिश्रजातं, आत्मना कुटुबेनाऽपि साधुनाऽपि गुज्यते इत्येवं मिश्रं । तदपि विधा, यावदपिकमिश्रं १, पाखंडिमिकं २, साधुमिथं च ३, तत्र मित्रत्वं तु यावदर्थिकादि त्रिभिरात्मयोग्यं च एकत्र पच्यते तन्मिश्र, श्रमपमिश्र पाखण्डियन्स वात् पृथग् नोक्त ४
उवणति-स्थाप्यते साधुनिमिचं कियन्तं कालं निधीयते सा स्थापनं स्थापना साधुभ्यो देयमिति बुख्या रक्षणं सा स्वस्थाने बुल्लीस्वाल्यादौ परस्थाने सुस्थितमाजनादौ तदपि चिरकालं इत्वरकालं च साधुदामनिमित्त पार्यमाणमशनादिकं वा ५
पाहुनिए ति कस्मैचित् पूज्याप इष्टाय वा बहुमानपुरस्सरीकरणाय यदीष्टं वस्तु दीयते तत्प्राभृतकमुच्यते, प्राभृतमेव प्रामृतिका
UPSESSIONSAIANA
॥१८॥
S