________________
5A5%
SAOR-KAVREASNA
|| सामान्यविभागः पृथक्करणं अत्र भावना अदत्तं सत् केनापि किमपि न लभ्यते मिक्षाचरा बहवः कतिपयाः मिथा वयं दब इति | विचार्य कतिपयाधिकतंदुलप्रक्षेपेण यभिवृत्तमशनादि तदोषोदेशिकं सामान्येन खपरविभागाकरणभावात् ।
तथा विवाहप्रकरणादिषु यदुद्धरितं तत् पृथक् कृत्वा दानाय कल्पितं सद्विभागोदेशिकं, विभागेन खसचाया उत्तार्य पृथक कृतत्वात् विभागौदेशिकं । तत्रौषोदेशिकं प्रायेण भवति इति कधिदनुभृतदुर्भिक्षसुक्षः संप्राप्तसुभिक्षो गृहस्थश्चिन्तयति यथा जीविताः स्मो वयं कथमपि दुर्भिक्षे तदिदानी प्रति अर्थिजनसम्पूर्णभोजनशक्त्यभावे मम कियत्यपि भिक्षा दातुं युक्ता । यतो 'अदत्तफलात् कुत्रापि किमपि नोपलभ्यते कृतस्यैव प्राप्तिरिति श्रुतिः, ततो गृहिणा पुण्योपार्जनबुझ्या प्रतिदिवसं भक्तपानं पच्यते, यः कोऽपि
समागमिष्यति तस्य मिधादानार्थमेतावत् खार्थमेतावत् इति विभागरहितमेव तन्दुलानधिकतरान् प्रक्षिपति तदुद्देशिकं। हा विभागोदेशिकं पुननिधा-उद्दिष्टं १ कृतं २ कर्म ३ च तत्र स्वार्थमेव निष्पन्नमशनादि भिक्षाचराणां दानाय यत् पृथक् कल्पितं तदुद्दिष्टं १, यत्पुनरूद्धरितं शाल्योदनादि भिक्षादानाय करम्बादिरूपतया कृतं वत् कृतं २, यत्पुनर्विवाहप्रकरणादिपद्धरितं मोदकचू
र्णादि तद्भ्योऽपि गुडपाकदानादिना भिक्षाचराणां दानाय मोदकादिरूपतया कृतं तत्कर्म ३ । एवमेकैकमपि चतुर्वा-उद्देश १ समुद्देश २ आदेश ३ समादेशमेदाव, तत्र त्रिविधमपि विभागोदेशिकं यावन्तो भिक्षवः समाग. मिष्यन्ति तेषां देयमित्युद्देशः। यदा पुनः पाखण्डिनां देयत्वेन कल्पितं तदा. समुद्देशाख्यं २। यदा श्रमणानां शाक्यादीनां देयमिति
चिन्तितं तदादेशाख्यं ३ यदा निर्ग्रन्थानां महव्यतीनामेव दास्थामीति तदा समादेशकं नाम ४ । यदाPI जाति यमुद्देसं पाखंडीणं भवे समुसं। समणाणं आएसं निग्गंधाणं समाएसं॥१॥ पि०नि० गा• २३०
%*