SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ (ज्ञान०वि० प्रम० व्या० वृचि ॥१७॥ अहाकम्मु १हेसिय२ पूइकम्मे य३ मीसजाए ५४ । ठवणा५ पाहुडियाए६ पाओयर७ कीय८ प्यामिचे९ ॥१॥ परियहिए १० अभिहडे ११ भिन्ने१२ मालाहडे इय१३ अच्छिज्जे १४ अणिसट्टे १५ अज्झोयरए१६ सोलसपिंडुग्गमे दोसा ॥२॥ व्याख्याः — तत्र आधानं - साधुनिमित्तं मनसः प्रणिधानं यथा अमुकस्य साधोः कारणेम मया भक्तादि पाचनीयं तया आधया कर्म प्रतिकर्मक्रिया आधाकर्म तद्योगात् भक्ताद्यपि आधाकर्म इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतो ( भक्तादि) अभिधानं तद्दोषदोष| वतोरभिधाना भेदविवक्षया एकमेव द्रष्टव्यं । तथा तदाधाकर्मादि ग्राहिणं पृथिव्याद्युमर्दोद्भूतपानाशनादिग्राहिणं साधुं तद्दायकं वा अधःसंयमाद्वा अघो नरकगतौ नयन्ति तदधःकर्म । तथा आत्मानं चरणात्मानं तस्य हंतीति निश्चयनयमाश्रित्य चरणविघाते ज्ञानदर्शनविधातोऽवश्यं स्यात् यतस्तयोश्चरणफलत्वात् न तयोर्विघातः पृथगुक्तः, अन्त्यग्रहणे पूर्वयोर्ग्रहणं कृतमेव । अथ व्यवहारनयमाश्रित्य चरणघाते इतरयोर्विनाशः स्याद्वा नवेति कथं यदा मिध्यात्वं याति तदा न ते तदभावे तु ते तयोः सद्भावादिति - स्यातामिति । चरणविघाते तयोर्विघातसद्भावादिति आत्मगुणान् हन्तीति आत्मन्नमपि उच्यते । तत्राधाकर्मणः तं पुण जं जस्सेत्यादिद्वाराष्टकव्याख्यानं तु सोदाहरणं पिण्डनिर्युक्त्यादिभ्योऽवसेयमत्र तु शब्दार्थेन व्याख्यायते उद्देसियत्ति - उद्देशेन उद्देशनमुद्देशो यावदर्थिकादिचिन्तनं तेन निवृत्तं उद्देशिकं तच द्विविधं ओवेन १ विभागेन २ तत्र ओषः१ पिंडनियुक्ति गा० ९२-९३ २ तं पुण जं जस्स जहा जारिस मसणे य तस्स जे होसा ५ । दाणे य ६ जहा पुच्छा ७ छलणा सुहीय तह घोच्छं ॥८॥ पिंडविशुद्धि प्रथम संवरद्वारे पिण्डोद्गम दोषाः ॥१७॥ 1
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy