________________
जान०वि० प्रम०व्या०
वृत्ति
संबरद्वारे प्रतिमा स्वरूपं
॥१५॥
ठाणाइएहि, पडिमंठाईहिं,ठाणुकडिएहिं, वीरासणिएहिं, सब्जिएहिं, डंडाइएहिं, लगंडसाईहिं, एगपासगेहिं, आयावएहिं, अप्पावएहिं, अणिट्ठभएहिं, अकंडुयएहि,धुतकेसमंसुलोमनखेहिं, सव्वगायपडिकम्मविप्पमुक्केहिं, इयं प्रतिमा रात्रेरनन्तरं अष्टमकरणात् चतूरात्रिदिवसमाना स्यात् , यदुक्त:
साहव दोवि पाए वग्धारियपाणि ठायइ ठाणं । वाघारियलंविभूओ अंते य इमाइ लद्धीओ॥१॥ | इति लेशतः प्रतिमास्वरूपं लिखितं विस्तरतस्तु दशाश्रुतस्कन्धचूर्णिवृत्तितः तथा प्रवचनसारोद्धारावश्यकनियुक्तिवृत्तिो|ऽवसेयमिति।
स्थानं उत्कटिका येषां ते तैः,वीरासनं भून्यस्तपादस्य सिंहासनोपवेशनमिव तदस्ति येषां ते तैः, निषद्या समपुतोपवेशना तया चरन्ति ते तैः, दण्डस्येव आयतं स्थानं येषां ते वैः, लगंडु-दुःसंस्थितं काष्ठं तद्वत शिरः प्रपा नां चूलाग्रेण शेरते ये ते लगडुशायिनस्तर, उक्तं--
वीरासणं तु सिंहासणे व्व जहमुफजाणुगणिविट्ठो। दंडगलगंड उवमा आयत कुजे य दोण्हं पि॥२॥ इति वृत्तौ एक एव पार्श्वे भूम्यां शय्यंते न द्वितीयेन पावेन भवन्ति इत्येकपाश्चिकास्तैः, आतापनैरातापनाकारिमिस्तैःआयावणाउ तिविहा उकोसा मझिमा जहन्ना य । उक्कोसओणिवन्ना णिसण्ण मझा ट्ठियजहन्ना ॥१॥ १ अष्टादशपञ्चाशकान्तर्गतविंशतितमः श्लोकः २ आतापना तु त्रिविधा उत्कृष्टा मध्यमा जघन्या च । उत्कृष्टा तु सुप्तस्य मध्यमा निषण्णस्य स्थितस्य जघन्या ॥१॥
ASTRACTORRERASHNESS
ASAROK