________________
18 समणुचिमा, सुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणो, य जे ते आसीविसउग्गतेयकप्पा, निच्छयववसायपज्जत्तकयमतीया, णिच्चं समायझाणअणुषद्धधम्ममाणा, पंचमहब्वयचरित्तजुत्ता, समिता समितिसु, समि
प्रावरणेन वर्जितः वनाच्छादनरहितैः, अनिष्टाः अपरित्यक्ताः शरीरतो निष्ठीवनं मुखश्लेष्माणां अपरिष्ठापकास्तैः, अंकण्डयनका| रकै, धूताः-संस्कारापेक्षया त्यक्ताः केशश्मश्रुरोमनखा यैस्ते तैः, तत्र केशाः-शिरोजाः श्मश्रु-दंष्ट्रिका कूर्च लोम तदन्यत् सर्व अंग५ रोमाणि, नखा:-करचरणप्रवृद्धाः। किंबहुना सर्वगात्रे सर्वस्मिनपि देहे प्रतिकर्म अभ्यंगादि तस्मात् विप्रमुक्तैः रहितैः इत्यर्थः। विभू|पाऽभावात् तादृशैः साधुमिरियमहिंसा समनुचीर्णा आसेविता इत्यर्थः। श्रुतघरा:-सूत्रधरास्तैर्विदितो ज्ञातः अर्थकायः-तत्वज्ञानराशिः | श्रुताभिधेयो यया सा विदितार्थकाया तादृशी बुद्धिर्येषां ते तैः। तथा धीरा-अक्षोभ्या स्थिरा वा मतिरवग्रहादिका बुद्धिः-उत्पत्यादिका |वा येषां ते तथा, ये ते तथा आशीविपा-नागास्ते च-उग्रतेजसब-तीव्रप्रभावाः तीव्रविषास्तत्तुल्यास्तत् सदृशाः शापादिदानेनोपघातकाहै| रित्वात्तेऽपि । तथा निबयो-वस्तुनिर्णयो व्यवसायः उद्यमः पुरुषाकारस्तयोः पर्याप्तयोः परिपूर्णयोः कृता विहिता मतिबुद्धियैस्ते ।। | तथा पाठान्तरे णिच्छयववसाय विणीय पज्जत कयमतीया तत्र निधयव्यवसायौ विनीतौ आत्मनि प्राप्तौ ये ते पर्याप्ता
चमत्कृता चमत्कार प्रापिता मतियेस्ते। पुनः नित्यं-सदा स्वाध्यायो-चाचनादि, ध्यान-चित्तनिरोधरूपं दुर्ध्यानत इति गम्यं | तदेव अनुबद्धं सततं धर्मध्यानमालाविचय १ अपायविचय विपाकविचय ३ संस्थानविचयरूपं येषां ते तथा, पञ्चमहाव्रतरूपं चारित्रं तेन युक्ता ये ते तथा, समिताः सम्यग् प्रवृत्तिप्रवृत्तार, वा अथवा सुष्ठु शोभनं समिति एकीभावेन [गतं] पापं येषां ते तथा शमि
१ श्लेष्मादिक बाहिरका २ खरज पाणि नसणे इति भाषा ३ दाढी मुंछि।
AKAAGAR
H AADOES