SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ बान वि० प्रमन्या. इति ॥१४॥ AASICA55055 च एवं प्रथमा उक्ता। द्वादश भिक्षु शेषाः एवमनेनैव क्रमेण द्विमासिकी त्रिमासिकी यावत् सप्तप्रतिमाः सप्तमासिक्यः नवरं केवलं प्रथमायाः सकाशादियान् विशेषो प्रतिमा यतो दत्तयस्तासु वर्द्धन्ते, तत्र द्वैमासिक्यां मक्तपानस्य प्रत्येकं दत्तिव्यं, त्रिमासिक्या भक्तपानस्य प्रत्येकं दत्तित्रयं यावत् सप्तमासिक्यां भक्तस्य पानस्य च सप्तदत्तय इति । ___अथाष्टमी सप्तम्या अनन्तरं अष्टमी प्रथमसप्तरात्रिंदिवा प्रथमा, तत्र चतुर्थ चतुर्थेन-एकान्तरोपवासेन आसितव्य, अपानकेन | चतुर्विधाहाररहितेनेत्यर्थः । इह च पारणके आचाम्लं कर्त्तव्यं दत्तिनियमस्तु नास्ति इति विशेषः। तथा उत्तानके-उर्ध्वमुखे पार्थे वा | शयितो निषद्यावान् समपूततयोपविष्टो वा तथा कायचेष्टाविशेषनिवर्चनं स्थानं पूर्वोक्तं कृत्वा ग्रामवहिः स्थित्वा घोरान् रौद्रान् देवता | कृतादीन् मानुष्यतैरश्चिकृतानुपसर्गान् सहन्ते, अविकम्प्रमनाः शरीराभ्यामचल इति ८ द्वितीयाऽपि द्वितीया सप्तरात्रिंदिवा द्वितीया प्रतिमा इदृश्येव सर्वासु क्रियासु, परं उत्कटिकासनो-भूमो अविन्यस्तपादतया उपविष्टः तथा लगुडगुसंस्थितं काष्ठं तद्वत् शयनः मस्तकपाष्णिकामिरेव पृष्ठप्रदेशेनैव वा स्पृष्टभूभागः, तथा दण्डवत् यष्टिबदायतो ॥१४॥ | दण्डायतः पादप्रसारणेन भृमिन्यस्तायतः शरीरः स एव दण्डायतका, वा दिवा रात्रौ दिव्याद्युपसर्गान् सहते ९ ___ तृतीयाऽपि सप्तरात्रिंदिवा तृतीयाऽप्येतादृश्येव नवरं स्थानं गोदुहिका-गोदोहनसमाकारं गोदोहनप्रवृत्तस्यैव पुतयोः पाणिभ्यां संयोगे अपादतलाभ्यामवस्थानक्रिया। तथा वीराणां दृढसंहनतानामासनं वीरासनं, सिंहासनाधधिरूढस्य भूमिन्यस्तपादस्य : सिंहासनाधपनयने सत्यपि अचलितः सन् तथैवास्थानरूपं तत्स्थानं स्थितं, यद्वा वामपादो दक्षिणस्योरोरुपरि यत्र क्रियते वामकरस्य 5535ACEBाबा
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy