SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न० व्या० वृचि ॥१३॥ तथा त्यक्तदेहममत्वः, दिव्यमानुषतैरश्रोपद्रवसहिष्णुर्जिनकल्पिकवत् परीषहसहः, एक्जापिण्डग्रहणेऽप्येतादृशः१संसट्टमसंसठ्ठा २उद्धड ३तह अप्पलेवडा चेव४ । उग्गहिया५ पग्नहिया६ उज्जियधम्मा ७ सत्तमिया ॥१॥ तथाख्यानं यथा पिण्डः- समयभाषया मक्तं तस्य एषणा- ग्रहणप्रकारः असंसृष्टा हस्तपात्राभ्यां १ संसृष्टा हस्तपात्राभ्यां २ पूर्वोकाष्टमेदं उद्धृतं पाकस्थानात् स्थाल्यादौ स्वयोगेन भोजनजातमुद्वृत्तं ततोऽसंसृष्टे हस्ते संसृष्टे पात्रे संसृष्टे हस्ते असंसृष्टे पात्रे गृह्णतः ३ अल्पक्षब्दोऽमाववाचकः निर्लेप वल्लकचणकादि गृहतः ४ अवगृहीता भोजनकाले भोक्तुकामस्य शरावादिषूपहृतमेव भोजनजातं यत् तद्गृहतः ५ प्रगृहीता भोजनवेलायां भोक्तुकामाय दातुमुद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्ता भोक्तुं वा स्वहस्तादिना तद्गृहतः ६ उ जायत्ति - कायपरित्यागाईमां अन्यच्च द्विपदादयोऽपि नेच्छन्ति तदहं त्यक्तं वा गृहतः, तासां सप्तानामेषणानां मध्ये आययोर्द्वयोरग्रहणं पश्चसु ग्रहणं । तन्मध्ये पुनरपि विवक्षितदिवसे अन्त्यानां पञ्चानां द्वयोरभिग्रहः एका भक्ते एका च पानके इति आहारनिर्मितिः । उपधिरपि एषणाद्वयलब्धा एव वक्णा चतुष्टयमस्ति तदिदं कासिकाद्युदिष्टमेव च वस्त्रं ग्रहीष्यामि १ प्रेक्षितमेव ग्रहीष्यामि २ परिभक्त प्रायमेवोचरीयादि ३ तदपि उज्झितधर्मिकमेवेति ४ अय एवं कृतपरिकर्मा गच्छाद्विनिष्क्रम्य तत्र वद्याचार्यादि प्रतिपसा तदाऽल्पकालिकं साध्वन्तरे स्वपदनिक्षेपं कृत्वा शुमेषु द्रव्येषु शरीरं वासित्वा शरत्काले सकलसाध्वामश्रणं क्षामणपूर्वकं निःशल्यो निष्कषायो मासिकीं प्रतिमां प्रतिपद्यते । दत्तिरविच्छिमदानरूपा एकैवाच खाऽज्ञातोञ्छरूपस्य उद्वृत्तादूतरेपणा पचाकगृहीतस्याऽलेपकारिणः कृष्णादिभिरमिवृक्षित एकलामीसत्कस्यैव द्वादश भिक्षु प्रतिमा स्वरूपम् ॥१३॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy