SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ बान वि० प्रश्नाव्या वयोविंशति रत्नपदवी विचार: वृति FEAEAA570 ॥१०॥ प्रयोविंशतिरत्नपदवीविचारो यथाचकं छत्तं दंडी खरेंग चैम्मं च मणीय कागणीया एगेंदी सत्त रयणाणि पणिदिरयणाणि तह सत्त॥१॥ सेणावई १गाहावई २ वहुई ३इत्थी ४ पुरोहिओ५ तुरओ६ गयरयणं ७ चक्कीणं पउद्दस एयाणि रयणाणि ॥२॥ तित्थयर १५ चकि१६ हरि १७ बल १८ केवलनाणं १९ मुणीय २० समत्तं २१ मंडलिय २२ देशविरई २३ तिगवीसं रयणपदवीणं ॥३॥ रत्नप्रभातो निर्गता सप्तैकेन्द्रियवर्ज पोडशपदव्यः[वी.] प्राप्नुवन्ति । शर्करात आगता चक्रिपदवर्ज पञ्चदश, वालुकात: आगताः हरिबलवर्ज त्रयोदश, पकातः आगताः चक्रिहरिवलतीर्थवर्ज द्वादश, धूमातः आगताः केवलिबर्ज ११, तमाप्रभातः आगताः साधुपदवीवर्ज दश १०, तमस्तमःप्रभातः आगताः गजतुरगसम्यक्त्वरत्नपदवीत्रयं लभन्ते । भवनव्यन्तरज्योतिष्कदेवेम्यो निर्गतास्तीर्थकरवासुदेवपदवी वर्ज २१ पदवी प्राप्नुवन्ति । पृथिव्यम्बनस्पतिभ्य उद्धृत्तानां तीर्थकच्चक्रिबलवासुदेवपदवीवर्ज १९ पदव्योभवन्ति, तेजोवायुम्यो निर्गताः सप्तैकेन्द्रियरत्नं गजाश्वरत्नानि चाऽनुभवन्ति । विकलेन्द्रियेम्य उद्धृत्वाः तीर्थचक्रिवलहरिकेवलिवर्ज अष्टादशपदवीः प्राप्नुवन्ति, मनुष्येभ्यो तिर्यग्भ्यो निर्गताः तीर्थकचक्रिहरिवलवर्ज एकोनविंशतिपदवीः १९ प्राप्नुवन्ति, सौधर्मेशानेम्य आगतात्रयोविंशतिपदवीरनुभवन्ति, सनत्कुमारादिदशदेवलोकेभ्य आगतानां सप्तैकेन्द्रियरत्नपदवीवर्ज पोडश भवन्ति, नव|वेयकेश्य आगतानां सप्तैकेन्द्रिवरत्नपदवी-अश्वगजरलपदवीवर्जपतर्दश भवन्ति १४, अनुचरविमानेम्य आगताः तीर्थकवचक्रि KOLAN ॥१
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy